Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म-10
धारा
एतादृशविशेषणचतुष्टय विशिष्टं श्रीजिनशामनरूपं जलनिधि मुक्त्वा परं कमपि शासनजलनिधि नाश्रये न शरणं गच्छामीति ||
___ - सदा विजयते स्याद्वादकल्पद्रुमः :* पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदाऽऽस्थारसैः * तत्त्वज्ञानफलः सदा विजयते स्यादादकल्पद्रुमः । एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनाऽऽरामभूः,
भूयः सौरभमुद्रमत्यभिमतैरध्यात्मवा लवैः ॥२॥ टी० सदा विजयते म्याद्वादकल्पद्रुम इति मण्टङ्कः की० स्या० क० ? इत्याह-'मदास्थासै:' = सम्यग्दर्शनरूपोग्सो यत्र तेः, 'पुण्यनयप्रमाणरचना पुष्पैः पूर्णः' निदोषाणां नयानां प्रमाणानां च रचना:स्त्ररूपलक्षणविभागादिभिर्निरूपणरूपा रचनास्तद्रूपैः पुष्पैरितः, पु० की० स्या० क० ? इत्याह-'तत्त्वज्ञानफल:'तात्पर्य विशिष्टतत्वज्ञानरूपं फलं यत्र स इति, पु. की० स्या० क.? इत्याह 'एतस्मान'= एतस्माद्वादरूपकल्पद्रुमात् , 'अभिमतैरिष्टेः 'अध्यात्मवार्तालवैः' =अध्यात्मविषयकवा या लेशो यत्र तैः, पतितः प्रवादकुसुमैः' तादृशद्रुमादधःपतितः निर्गतैर्वा प्रकृष्टवादनामकप्रवादकुसुमैः 'षड्दर्शना
॥५१५॥
Jain Education Inteme
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616