Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 549
________________ अध्यात्मसार 11५१३॥ 'व्यवहाराऽविनिष्णातो यो जीप्सति विनिश्चयम् । कासारतरणाऽशक्तः, सागरं स तितीर्षति ॥११५।। टी. यो व्यवहागऽविनिष्णातः'व्यवहारनयरूपदृष्टि पूर्णतया न ज्ञातु व्यवहन' वा न विशेषेण निष्णान: मन विनिश्चियं विशिष्टनिश्चयनयं जीप्मति-जातुमिच्छनि, स पुरुषः, कासारम्य-सरम्यास्तरणेऽशया-शानिरहितः सन सागरं तितीपति-तर्गतुमिच्छति, क्रमशः पूर्व व्यवहाग्नयेन व्यवहर्नव्यं ननोऽम्य परिपाक एव निश्चयनयतत्वविषयकज्ञानयोग्य भूमिकारूपो भवतीनि ॥१५॥ -: व्यवहारं विनिश्चित्य शुद्धनयाऽऽश्रय :'व्यवहारं विनिश्चित्य, ततः शुद्धनयाऽऽश्रितः । यात्मज्ञानरतो भूत्वा, परमं साम्यमाश्रयेत् ॥११६|| टी नतः तस्मात् कारणाद् व्यवहारनयं जीवनसान कृत्वा, योऽन्तरात्मा. शुद्धनिश्चयनयमम्मतदृष्टिरहस्यान्याश्रयते, सोऽन्तरात्मा, आत्मज्ञानरतः आत्मविषयक ज्ञाने परायणो वा रतिमान् भृत्वा 'परमं साम्पमाश्रयेत् परमशुद्धसमतारूपं निःश्रेयसमाश्रयेत-आश्रितो भवेदिति ॥१६॥ इत्याचार्य श्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रकरमूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायामात्मनिश्चयनामकोऽष्टादशोऽधिकारसमाप्तः॥८७३॥ ॥५१३॥ Jan Education Intema For Private & Personal use only

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616