Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्ममारा
॥५११॥
-निश्चयदृष्टयाऽऽत्मतत्त्वविचारमहिमा'इदं हि परमाध्यात्म-ममृतं ह्यद एव च ।
इदं हि परमं ज्ञान, यागोऽयं परमः स्मतः ॥११॥ टी. 'इदं हि' निश्चयदृष्टयाऽऽत्मतत्वचिन्तनम्, 'परमाध्यात्म' अतो विशेषतोऽध्यान्ममन्यन्ना. स्ति, सर्वाऽध्यात्मसार्वभौममध्यात्म 'ह्यद एव परममृतं' सर्वाऽमृताऽतिशायिसुधाम्वरूपं-सर्वोत्कृष्टममृनममृतपदकारित्वादेव, 'इदं हि परमं ज्ञान =अम्मिज्ञाने सर्व ज्ञातं, अम्मिश्चाज्ञाते सर्वमज्ञातमेच, 'अयं परमो योगः'अस्माद् विशिष्टः कोऽप्यन्यो योगो नास्ति, यतो मोशेण सहाऽव्यवहितत्वेन योजनादिति ।।१६।।
-पूर्वोक्तविषयमेव पुनढयति'गुह्याद् गुह्यतरं तत्त्वं-मेततसूक्ष्मनयाश्रितम् ।
न देयं स्वल्पबुद्धीनां, ते ह्येतस्य विडम्बकाः ॥११२॥ टी. शुद्धनिश्चयरूपमूक्ष्मनयदृष्टया शुद्धात्मस्वरूपचिन्तनमेतद् 'गुह्याद्गुह्यतरं तवम अत्यन्तगूढातिगृढतरं तत्वमस्ति, अत एवेतद् विद्वद्भिः स्वल्पबुद्धीनां-अतितुच्छमतीनां न देयम् , हिर्यत एतस्यनिगूढतत्वस्य ते-तुच्छबुद्धयः, विडम्बकाः विडम्बनाकारिणः स्युरिति ।।११।।
५११॥
Jain Education International
Far Private & Personal use only
Jw.jainelibrary.org

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616