________________
अध्यात्ममारा
॥५११॥
-निश्चयदृष्टयाऽऽत्मतत्त्वविचारमहिमा'इदं हि परमाध्यात्म-ममृतं ह्यद एव च ।
इदं हि परमं ज्ञान, यागोऽयं परमः स्मतः ॥११॥ टी. 'इदं हि' निश्चयदृष्टयाऽऽत्मतत्वचिन्तनम्, 'परमाध्यात्म' अतो विशेषतोऽध्यान्ममन्यन्ना. स्ति, सर्वाऽध्यात्मसार्वभौममध्यात्म 'ह्यद एव परममृतं' सर्वाऽमृताऽतिशायिसुधाम्वरूपं-सर्वोत्कृष्टममृनममृतपदकारित्वादेव, 'इदं हि परमं ज्ञान =अम्मिज्ञाने सर्व ज्ञातं, अम्मिश्चाज्ञाते सर्वमज्ञातमेच, 'अयं परमो योगः'अस्माद् विशिष्टः कोऽप्यन्यो योगो नास्ति, यतो मोशेण सहाऽव्यवहितत्वेन योजनादिति ।।१६।।
-पूर्वोक्तविषयमेव पुनढयति'गुह्याद् गुह्यतरं तत्त्वं-मेततसूक्ष्मनयाश्रितम् ।
न देयं स्वल्पबुद्धीनां, ते ह्येतस्य विडम्बकाः ॥११२॥ टी. शुद्धनिश्चयरूपमूक्ष्मनयदृष्टया शुद्धात्मस्वरूपचिन्तनमेतद् 'गुह्याद्गुह्यतरं तवम अत्यन्तगूढातिगृढतरं तत्वमस्ति, अत एवेतद् विद्वद्भिः स्वल्पबुद्धीनां-अतितुच्छमतीनां न देयम् , हिर्यत एतस्यनिगूढतत्वस्य ते-तुच्छबुद्धयः, विडम्बकाः विडम्बनाकारिणः स्युरिति ।।११।।
५११॥
Jain Education International
Far Private & Personal use only
Jw.jainelibrary.org