________________
अध्यात्म
सार:
॥५१२॥
Jain Education Internation
- जनानामल्पबुद्धीनां नैतत्तत्वं हितावहम् -
'जनानामल्पबुद्धीनां, नैतत्तत्त्वं हितावद्दम् । निर्बलानां क्षुधार्त्तानां भोजने चक्रिणो यथा ॥११३॥
टी० 'अल्पबुद्धीनां जनानामेतत्तत्त्वम्' तत्त्वगामिबुद्धिशून्यानां जनानां शुद्धनिश्चयनयाऽपेक्षितशुद्धात्मस्वरूपतत्त्वं न हितावह' - न हितकारि यथा aerssर्त्तानां निर्बलानां मन्दजठराग्नीनां= 'चक्रिणो' = चक्रवर्तिनो भोजनं न हितावहं तथा प्रकृतेऽपि ज्ञेयमिति । । १९३ ॥
-ज्ञानवदुर्विदग्धानां तस्वमेतदनर्थकृत्'ज्ञानांशदुर्विग्धानां तत्वमेतदनर्थकृत् फणिरत्नग्रह यथा
1
शुद्ध मन्त्रपाठस्य,
॥१६४॥
० पुस्तकानामुपयुपरितनीयज्ञानलवेन पण्डितमानिनामेतत्तत्वमनर्थकारि भवति यथाऽशुद्धो मन्त्रपाटो धम्य तस्याऽशुद्धमन्त्रपाठस्य, फाणिनी रत्नस्य ग्रहणमनर्थकारीति तथाऽत्रापि ज्ञेयम् ॥ १६४ ॥
-: पूर्व व्यवहारकुशलो भूत्वा पश्चान्निश्चयनयजिज्ञासा कार्या :
For Private & Personal Use Only
।।५.१२ ॥
www.jainelibrary.org