SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥५१२॥ Jain Education Internation - जनानामल्पबुद्धीनां नैतत्तत्वं हितावहम् - 'जनानामल्पबुद्धीनां, नैतत्तत्त्वं हितावद्दम् । निर्बलानां क्षुधार्त्तानां भोजने चक्रिणो यथा ॥११३॥ टी० 'अल्पबुद्धीनां जनानामेतत्तत्त्वम्' तत्त्वगामिबुद्धिशून्यानां जनानां शुद्धनिश्चयनयाऽपेक्षितशुद्धात्मस्वरूपतत्त्वं न हितावह' - न हितकारि यथा aerssर्त्तानां निर्बलानां मन्दजठराग्नीनां= 'चक्रिणो' = चक्रवर्तिनो भोजनं न हितावहं तथा प्रकृतेऽपि ज्ञेयमिति । । १९३ ॥ -ज्ञानवदुर्विदग्धानां तस्वमेतदनर्थकृत्'ज्ञानांशदुर्विग्धानां तत्वमेतदनर्थकृत् फणिरत्नग्रह यथा 1 शुद्ध मन्त्रपाठस्य, ॥१६४॥ ० पुस्तकानामुपयुपरितनीयज्ञानलवेन पण्डितमानिनामेतत्तत्वमनर्थकारि भवति यथाऽशुद्धो मन्त्रपाटो धम्य तस्याऽशुद्धमन्त्रपाठस्य, फाणिनी रत्नस्य ग्रहणमनर्थकारीति तथाऽत्रापि ज्ञेयम् ॥ १६४ ॥ -: पूर्व व्यवहारकुशलो भूत्वा पश्चान्निश्चयनयजिज्ञासा कार्या : For Private & Personal Use Only ।।५.१२ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy