________________
अध्यात्मसार
11५१३॥
'व्यवहाराऽविनिष्णातो यो जीप्सति विनिश्चयम् ।
कासारतरणाऽशक्तः, सागरं स तितीर्षति ॥११५।। टी. यो व्यवहागऽविनिष्णातः'व्यवहारनयरूपदृष्टि पूर्णतया न ज्ञातु व्यवहन' वा न विशेषेण निष्णान: मन विनिश्चियं विशिष्टनिश्चयनयं जीप्मति-जातुमिच्छनि, स पुरुषः, कासारम्य-सरम्यास्तरणेऽशया-शानिरहितः सन सागरं तितीपति-तर्गतुमिच्छति, क्रमशः पूर्व व्यवहाग्नयेन व्यवहर्नव्यं ननोऽम्य परिपाक एव निश्चयनयतत्वविषयकज्ञानयोग्य भूमिकारूपो भवतीनि ॥१५॥
-: व्यवहारं विनिश्चित्य शुद्धनयाऽऽश्रय :'व्यवहारं विनिश्चित्य, ततः शुद्धनयाऽऽश्रितः ।
यात्मज्ञानरतो भूत्वा, परमं साम्यमाश्रयेत् ॥११६|| टी नतः तस्मात् कारणाद् व्यवहारनयं जीवनसान कृत्वा, योऽन्तरात्मा. शुद्धनिश्चयनयमम्मतदृष्टिरहस्यान्याश्रयते, सोऽन्तरात्मा, आत्मज्ञानरतः आत्मविषयक ज्ञाने परायणो वा रतिमान् भृत्वा 'परमं साम्पमाश्रयेत् परमशुद्धसमतारूपं निःश्रेयसमाश्रयेत-आश्रितो भवेदिति ॥१६॥ इत्याचार्य श्रीमद्विजयलब्धिमूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रकरमूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायामात्मनिश्चयनामकोऽष्टादशोऽधिकारसमाप्तः॥८७३॥
॥५१३॥
Jan Education Intema
For Private & Personal use only