________________
अध्यात्मसार:
॥५१४॥
-: श्री जिनमतस्तुनिरूप एकोनविंशोऽधिकारः :
श्री जिनशासनं जलनिधिमाश्रये (शार्दूलविक्रीडितम्) उत्सर्पदव्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यदुर्नयवादिकच्छपकुलं भ्रश्यत्कुपक्षाऽचलम् । उद्या क्तिनदीप्रवेशसुभगं स्यादादमर्यादया,
युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ॥१॥ टी. 'श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये इति सण्टङ्कः, कीदृशं जिनशासनं जलनिधि ? इति प्रश्न आह-'उन्सर्पदादितः कुलपर्यन्तं' उन्मपन्तः-उच्छलन्तो ये व्यवहारनिश्चयकथारूपाः कल्लोलाः महातरङ्गास्तेषां कोलाहलन-अव्यक्तकलकलमहाध्वनिविशेषेण, त्रस्यन्तो-भयभीता ये दर्नयवादिरूपाः कच्छपाः कुमास्तेषां कुलं मजानीयसमुदायरूपं) यत्र तं, पुनः की. श्रीजिन. जलनिधि इत्याह 'भ्रश्यतकुपक्षाऽचलम्'-त्रुट्यन्तः कुपक्षा एवाचला गिरयो यत्र तमिति, पुनः की. श्रीजिन जल.? इन्याह-उद्यद्यक्तिनदीप्रवेशमुभग'-अबाध्ययुक्तिरूपाणां नदीनां प्रवेशेन परमशोभावन्तमिनि• पु. की. श्री जि. ज.? म्याद्वादमर्यादया युक्तं' अनेकान्तवादरूपया समुद्रतटस्य पृथिव्या शोभिनमिनि.
॥५१४॥
Jan Education Internation
For Private & Personal use only
ww.jainelibrary.oru