Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म भार:
॥४८९॥
संवररूपयोः म्वगहेतुत्वं वयेते, तदुपचारेणोक्तं युक्तं म्यान , यथा 'घृतं दहनीति वदुपचारेणेतत् सर्व कथितं जेयमिनि वस्तुतस्तु सम्यक्त्वादयः मर्वे संवरूपाः ॥१४६।।१४७॥
-योगोपयोगाभ्यामंशाऽऽत्मकाभ्यामाश्रवसंवरी'येनांशेनाऽऽत्मनो योगस्तेनांशेनाश्रवो मतः ।
येनांशेनोपयोगस्तु, तेनांशेनाऽस्य संवरः ॥१४८॥ टी. निश्चयनयेनैवं कथ्यते यद् येनांशेन-यावतांशेनात्मनो योगो-मनःकायादिव्यापागे मवेद, तेनांऽशेन-तावतांशेनाऽऽत्मनः कर्माश्रवः स्यादेव, येनांशेन-यावतांशेनोपयोगो-ज्ञानादिभावस्तेनांशेनतात्रतांशेनान्मनः कर्मसंवरः म्यादेव, एवमाश्रवसंवरद्वयं योगपद्येन तत्तदंशेषु भवति, अर्थाद् बाह्यहिंसादिकस्यामकस्याश्रयत्वेनैव कथनं अहिंमादिकस्यैव च संवरत्वेन कथनमनुचितं, तथैव संवररूपस्य सरागचारित्रम्य शुभाश्रवत्वेन कथनमनुचितं, चारित्रादो तु सरागमन आदियोग एवाश्रवः, उपयोगभाव एव संवरः, इदमत्र हृदयम् =चारित्रादयः सर्वे कथ्यमानाः शुभाश्रवा आश्रवरूपा न सन्ति परन्तु तस्य चारित्रादेः पालने यो योगभावोऽम्ति, स आश्रयोऽस्ति, यश्चोपयोगभावोऽस्ति म संवरोऽस्ति, एवं चारित्रादिशुभाश्रवाणामाश्रवसंवरोभयभाववानात्मा, भवतीति ॥१४८॥
-अंशव्याप्तावाश्रवसंवरी विभ्रदाऽऽत्माऽस्ति
॥४८॥
Jain Education Internation
Far Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616