Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 531
________________ अध्यात्म सारः ॥४९५।। Jain Education Internation शुद्धधर्मस्य स्थानमाधारः 'ज्ञानं तु तद्वपुः ' = ज्ञानं तस्य तपसो लक्षणं विज्ञेयं नान्यदिति ।। १५८|| - विशिष्टमेव तपो निर्जराहेतु र्न विलक्षणम्निपुणेनैक्य-माप्तं चन्दनगन्धवत् 1 निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् ॥१५६॥ 'ज्ञानेन दी० 'चन्दनगन्धवत्’=अभेदसम्बन्धाऽन्वित चन्दनगतगन्धतुल्यं, 'निपुणेन ज्ञानेनैक्यमाप्तं'= समर्थ सूक्ष्मज्ञानेन सहैकत्वं प्राप्तं तपो निर्जरामात्मनो दत्ते - तादृशतपसा निर्जरालाभान्वित आत्मा भवति, 'नाsन्यादृशं क्वचिद्' - निपुणज्ञानतादात्म्याऽप्राप्तं अन्यादृशं विलक्षणं तपो निर्जगं क्वचिदपि न दत्ते इति ॥। १५९ ।। - प्रशस्त कार्यस्पृहस्तपस्वी, विपुलं पुण्यं बध्नाति - 'तपस्वी जिनभक्त्या च शासनोद्भासनेच्छुकः । पुरायं बध्नाति विपुलं, मुच्यते तु गतस्पृहः ॥ १६०॥ टी० तपःप्रतापी, जैनशासनप्रभावनाविषयक स्पृहावान्, जिनेश्वर देवविषयकपरमभक्तिकरणकारणानुमतिद्वारा 'विपुलं पुण्यं बध्नाति = विशिष्टपुण्यानुबन्धि पुण्यं बध्नाति 'मुच्यते तु गतस्पृहः'= तादृशस्पृहारहितश्चेत्तपस्वी, कर्ममात्रबन्धनतो मुक्तो भवतीति ।। १६० ।। For Private & Personal Use Only ।। ४९५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616