Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 542
________________ अध्यात्म सारः ॥ ५०६ ॥ Jain Education Internation अज्ञानताविशिष्टमतिमन्तो जीवाः - आत्मानो समयसारस्य शास्त्ररहस्यस्य ज्ञातारो-वेदिनो न ज्ञेयाः, (पण्डितोऽपि भवेन्मूर्खो यस्य बुद्धिर्न तात्विकी इति वाक्यमपि न विस्मरणीयम् ॥ १८१ ॥ -: भावलिङ्गरता ये स्युः सर्वसारविदो हि ते : 'भाव लिङ्गरता ये स्युः सर्वसारविदो हि ते । लिङ्गस्था वा गृहस्था वा सिद्धयन्ति धृतकल्मषाः ॥१८२॥ टी० 'भावलिङ्गरता' इति - ये भावलिङ्गे - रत्नत्रयरूपे भावलिङ्गे परायणाः स्युः भवेयुस्ते सर्वशास्त्रस्य सारं रहस्यं विदन्तीति सर्वसारविदः कथ्यन्ते हि यतः लिङ्गस्था अथवा गृहस्था भावलिङ्गस्था अत एव सर्वसारविदः सन्तः ‘धृतकल्पषाः' - कर्मरहिताः - क्षीणकृत्स्नकर्माणः सिद्धयन्तीति--सिद्धा-भवन्तीति ।। १८२ ॥ -: आत्यन्तिक कान्तिकत्वेन भावलिङ्गमेत्र मोक्षाङ्गम् :'भावलिगं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् द्रव्यं न्नात्यन्तिकं यस्मा - नाप्यैकान्तिकमिष्यते ॥ १८३ || टी होतिनिश्वये, रत्नत्रयरूपं भावलिङ्गमेव मोक्षं प्रत्यव्यवहितकारणं द्रव्यलिङ्गं न कारणमकारणंकारणतारहितं (अपेक्षातोऽन्यथासिद्ध) यतो द्रव्यं नात्यन्तिकं न नित्यं नाऽप्यैकान्तिकं = नियमतो न For Private & Personal Use Only ॥५०६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616