Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 524
________________ अध्यात्मसार: ॥४८८॥ टी० वस्तुतस्तु ये भवस्य हेतवो भवेयुस्ते भवस्यैव हेतवो भवन्ति ये चारित्रादयो मोक्षस्य हेतवः स्युस्ते मोक्षस्यैव हेतवो भवन्ति, कार्यकारणयोगमध्येऽस्मिन् पूर्वोक्तरीत्या सरागता निमित्तीकृत्य चारित्रादौ शुभाश्रवत्वमारोप्य भवहेतुत्वकल्पनारूपो विपर्ययो न कदाचिदपि शक्यः, अर्थात्तत्त्वतस्तु, अज्ञानहेतुनेवं विपरीतभानं भवत्येव, नाऽन्यथा तत्र-भवनिर्वाणहेतविषयनिणये, ज्ञानी-निश्चयव्यवहारभेदज्ञानी न मुह्यतीति ॥१४५॥ शास्त्रं जिननामकर्म हेतुः सम्यक्त्वं, आहारकनामकर्म हेतुरप्रमत्तचारित्रं सरागतपःसंयमौ स्वर्गस्य हेतु इति यत्कथितं तत्कथं समञ्जसमिति शङ्कायाः समाधानाय द्वौ श्लोको विरच्येते 'तीर्थकृन्नामहेतुत्वं, यत् सम्यक्त्वस्य वार्यते । यच्चाहारकहेतुत्वं, संयमस्याऽतिशायिनः ॥१४६।। तपः संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तदयुक्तं, स्याद् घृतं दहतीतिवत् ॥१४७|| टी० यत तीर्थकरनामहेतुत्वं सम्यक्त्वम्य मंवररूपम्य वर्ण्यते, यदाहारक-नामकर्म हेतुत्वं 'संयमस्य अतिशायिन''अप्रमत्तस्य मंयमस्य संवररूपस्य वयेते, यन पूर्वयोः-प्रशस्तरागयुक्तयोस्तपः संयमयोः ४८॥ in Edan In For Private & Personal use only rww.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616