Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म सारा
॥४८७॥
तेन ज्ञानादिभानरूपविशेषणेन बाह्ययोगो विशिष्टो भवेत्तदा तेन शुद्धन केवलेन बाद्ययोगेन संवरो न भवेदिति व्यवहारनयेन प्रतिपन्नम् , निश्चयनय एवं कथयति यद् , झानादिभावे सत्येव बाह्यशास्त्राध्ययनादिक्रिया, संवरत्वमापन्ना भवति, असति ज्ञानादिभावे मा क्रिया, मंवगे न भवति, एवं स्थिते ज्ञानादि भावा एव संवररूपा इति मन्तव्यम् , ज्ञानादिभावयुक्ता बाह्यक्रिया संवग्न्वेन मन्वा मिथ्याऽभिमानं व्यवहारनयः किमर्थ धारयते? सोऽभिमानस्त्याज्य एव ।।१४३।। -व्यवहारिणो वदन्ति यद् ‘सरागचारित्रादौ शुभाश्रवत्वमारोप्य फलभेदः'
'प्रशस्तरागयुक्तेषु, चारित्रादिगुणेष्वपि ।
शुभाश्रवत्वमारोप्य, फलभेदं वदन्ति ते ॥१४॥ टी० प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि [ये व्यवहारण संवरत्वेन व्यवहियमाणेषु चारित्रादिगुणेष्वपि] 'शुभाश्रवत्वमारोप्य व्यवहारिणः फन भेदं ते बदन्ति' चारित्रमानं संवरत्वेन न हि कथयन्तः सरागचारित्रं शुभाश्रवन्वेन-पुण्यानुबन्धिपुण्यकर्मबन्थकत्वेन कथयन्ति ॥१४॥
-भवस्य निर्वाणस्य च हेतूनां वस्तुतो न विपर्ययःभवनिर्वाणहेतूनां वस्तुतो न विपर्ययः । श्रज्ञानादेव तद्भानं, ज्ञानी तत्र न मुह्यति ॥१४५।।
४८७॥
Jan Education Internal
For Private & Personal use only
swwjainelibrary.oro

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616