SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारा ॥४८७॥ तेन ज्ञानादिभानरूपविशेषणेन बाह्ययोगो विशिष्टो भवेत्तदा तेन शुद्धन केवलेन बाद्ययोगेन संवरो न भवेदिति व्यवहारनयेन प्रतिपन्नम् , निश्चयनय एवं कथयति यद् , झानादिभावे सत्येव बाह्यशास्त्राध्ययनादिक्रिया, संवरत्वमापन्ना भवति, असति ज्ञानादिभावे मा क्रिया, मंवगे न भवति, एवं स्थिते ज्ञानादि भावा एव संवररूपा इति मन्तव्यम् , ज्ञानादिभावयुक्ता बाह्यक्रिया संवग्न्वेन मन्वा मिथ्याऽभिमानं व्यवहारनयः किमर्थ धारयते? सोऽभिमानस्त्याज्य एव ।।१४३।। -व्यवहारिणो वदन्ति यद् ‘सरागचारित्रादौ शुभाश्रवत्वमारोप्य फलभेदः' 'प्रशस्तरागयुक्तेषु, चारित्रादिगुणेष्वपि । शुभाश्रवत्वमारोप्य, फलभेदं वदन्ति ते ॥१४॥ टी० प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि [ये व्यवहारण संवरत्वेन व्यवहियमाणेषु चारित्रादिगुणेष्वपि] 'शुभाश्रवत्वमारोप्य व्यवहारिणः फन भेदं ते बदन्ति' चारित्रमानं संवरत्वेन न हि कथयन्तः सरागचारित्रं शुभाश्रवन्वेन-पुण्यानुबन्धिपुण्यकर्मबन्थकत्वेन कथयन्ति ॥१४॥ -भवस्य निर्वाणस्य च हेतूनां वस्तुतो न विपर्ययःभवनिर्वाणहेतूनां वस्तुतो न विपर्ययः । श्रज्ञानादेव तद्भानं, ज्ञानी तत्र न मुह्यति ॥१४५।। ४८७॥ Jan Education Internal For Private & Personal use only swwjainelibrary.oro
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy