SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४८८॥ टी० वस्तुतस्तु ये भवस्य हेतवो भवेयुस्ते भवस्यैव हेतवो भवन्ति ये चारित्रादयो मोक्षस्य हेतवः स्युस्ते मोक्षस्यैव हेतवो भवन्ति, कार्यकारणयोगमध्येऽस्मिन् पूर्वोक्तरीत्या सरागता निमित्तीकृत्य चारित्रादौ शुभाश्रवत्वमारोप्य भवहेतुत्वकल्पनारूपो विपर्ययो न कदाचिदपि शक्यः, अर्थात्तत्त्वतस्तु, अज्ञानहेतुनेवं विपरीतभानं भवत्येव, नाऽन्यथा तत्र-भवनिर्वाणहेतविषयनिणये, ज्ञानी-निश्चयव्यवहारभेदज्ञानी न मुह्यतीति ॥१४५॥ शास्त्रं जिननामकर्म हेतुः सम्यक्त्वं, आहारकनामकर्म हेतुरप्रमत्तचारित्रं सरागतपःसंयमौ स्वर्गस्य हेतु इति यत्कथितं तत्कथं समञ्जसमिति शङ्कायाः समाधानाय द्वौ श्लोको विरच्येते 'तीर्थकृन्नामहेतुत्वं, यत् सम्यक्त्वस्य वार्यते । यच्चाहारकहेतुत्वं, संयमस्याऽतिशायिनः ॥१४६।। तपः संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तदयुक्तं, स्याद् घृतं दहतीतिवत् ॥१४७|| टी० यत तीर्थकरनामहेतुत्वं सम्यक्त्वम्य मंवररूपम्य वर्ण्यते, यदाहारक-नामकर्म हेतुत्वं 'संयमस्य अतिशायिन''अप्रमत्तस्य मंयमस्य संवररूपस्य वयेते, यन पूर्वयोः-प्रशस्तरागयुक्तयोस्तपः संयमयोः ४८॥ in Edan In For Private & Personal use only rww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy