SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ अध्यात्म भार: ॥४८९॥ संवररूपयोः म्वगहेतुत्वं वयेते, तदुपचारेणोक्तं युक्तं म्यान , यथा 'घृतं दहनीति वदुपचारेणेतत् सर्व कथितं जेयमिनि वस्तुतस्तु सम्यक्त्वादयः मर्वे संवरूपाः ॥१४६।।१४७॥ -योगोपयोगाभ्यामंशाऽऽत्मकाभ्यामाश्रवसंवरी'येनांशेनाऽऽत्मनो योगस्तेनांशेनाश्रवो मतः । येनांशेनोपयोगस्तु, तेनांशेनाऽस्य संवरः ॥१४८॥ टी. निश्चयनयेनैवं कथ्यते यद् येनांशेन-यावतांशेनात्मनो योगो-मनःकायादिव्यापागे मवेद, तेनांऽशेन-तावतांशेनाऽऽत्मनः कर्माश्रवः स्यादेव, येनांशेन-यावतांशेनोपयोगो-ज्ञानादिभावस्तेनांशेनतात्रतांशेनान्मनः कर्मसंवरः म्यादेव, एवमाश्रवसंवरद्वयं योगपद्येन तत्तदंशेषु भवति, अर्थाद् बाह्यहिंसादिकस्यामकस्याश्रयत्वेनैव कथनं अहिंमादिकस्यैव च संवरत्वेन कथनमनुचितं, तथैव संवररूपस्य सरागचारित्रम्य शुभाश्रवत्वेन कथनमनुचितं, चारित्रादो तु सरागमन आदियोग एवाश्रवः, उपयोगभाव एव संवरः, इदमत्र हृदयम् =चारित्रादयः सर्वे कथ्यमानाः शुभाश्रवा आश्रवरूपा न सन्ति परन्तु तस्य चारित्रादेः पालने यो योगभावोऽम्ति, स आश्रयोऽस्ति, यश्चोपयोगभावोऽस्ति म संवरोऽस्ति, एवं चारित्रादिशुभाश्रवाणामाश्रवसंवरोभयभाववानात्मा, भवतीति ॥१४८॥ -अंशव्याप्तावाश्रवसंवरी विभ्रदाऽऽत्माऽस्ति ॥४८॥ Jain Education Internation Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy