________________
अध्यात्म भार:
॥४८९॥
संवररूपयोः म्वगहेतुत्वं वयेते, तदुपचारेणोक्तं युक्तं म्यान , यथा 'घृतं दहनीति वदुपचारेणेतत् सर्व कथितं जेयमिनि वस्तुतस्तु सम्यक्त्वादयः मर्वे संवरूपाः ॥१४६।।१४७॥
-योगोपयोगाभ्यामंशाऽऽत्मकाभ्यामाश्रवसंवरी'येनांशेनाऽऽत्मनो योगस्तेनांशेनाश्रवो मतः ।
येनांशेनोपयोगस्तु, तेनांशेनाऽस्य संवरः ॥१४८॥ टी. निश्चयनयेनैवं कथ्यते यद् येनांशेन-यावतांशेनात्मनो योगो-मनःकायादिव्यापागे मवेद, तेनांऽशेन-तावतांशेनाऽऽत्मनः कर्माश्रवः स्यादेव, येनांशेन-यावतांशेनोपयोगो-ज्ञानादिभावस्तेनांशेनतात्रतांशेनान्मनः कर्मसंवरः म्यादेव, एवमाश्रवसंवरद्वयं योगपद्येन तत्तदंशेषु भवति, अर्थाद् बाह्यहिंसादिकस्यामकस्याश्रयत्वेनैव कथनं अहिंमादिकस्यैव च संवरत्वेन कथनमनुचितं, तथैव संवररूपस्य सरागचारित्रम्य शुभाश्रवत्वेन कथनमनुचितं, चारित्रादो तु सरागमन आदियोग एवाश्रवः, उपयोगभाव एव संवरः, इदमत्र हृदयम् =चारित्रादयः सर्वे कथ्यमानाः शुभाश्रवा आश्रवरूपा न सन्ति परन्तु तस्य चारित्रादेः पालने यो योगभावोऽम्ति, स आश्रयोऽस्ति, यश्चोपयोगभावोऽस्ति म संवरोऽस्ति, एवं चारित्रादिशुभाश्रवाणामाश्रवसंवरोभयभाववानात्मा, भवतीति ॥१४८॥
-अंशव्याप्तावाश्रवसंवरी विभ्रदाऽऽत्माऽस्ति
॥४८॥
Jain Education Internation
Far Private & Personal use only
www.jainelibrary.org