SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४९॥ 'तेनाऽसावंशविश्रान्तौ, बिभ्रदाश्रव-संवरौ । भात्यादर्श इव स्वच्छास्वच्छ-भागद्वयः सदा ॥१४॥ टी० तेन तस्मात् कारणादसौ, तत्तदंशविश्रान्तावाश्रवसंवरौ-योगांशोपयोगसंव्याप्तावाश्रवसंवरतवद्वयं विभ्रदू-धारयन्त्रात्मा, 'स्वाच्छास्वच्छ-भागद्वयः पवित्राऽपवित्रांशद्वयरूपभागआदर्श इव' दर्पण इव सदा संसारपर्याये भाति-दृश्यते ॥१४९॥ -शुद्धव ज्ञानधारा स्यात् , सम्यक्त्वप्राप्यनन्तरम् --- शुद्धैव ज्ञानधारा स्यात्-सम्यक्त्वप्राप्त्यनन्तरम् । हेतुभेदादिचित्रा तु, योगधारा प्रवर्तते ॥१५॥ टी० शुद्धसम्यक्त्वस्य प्राप्तेरनन्तरं शुद्धैव-अशुद्धत्वाभावविशिष्टशुद्धमात्रा, ज्ञानधारा-उपयोगात्मकज्ञानधारा स्यात् , परन्तु मन आदियोगधाग तु. हेतुभेदाद्-भिन्नभिन्ननिमित्तवशात , शुद्धाऽपि शुद्धाऽशुद्धाऽपि, अशुद्धाऽपि प्रवर्तते-प्रवत्तमाना भवति, अविरतस्य सम्यक्त्ववतस्तु मनोवचः कायमत्का योगधारा, अशुद्धा स्याद् , यदा सर्वविरतस्य सम्यक्त्ववतो योगधारा शुद्धाऽपि भवेदिति ॥१५०॥ । R ॥४९॥ En Eda For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy