________________
अध्यात्मसार:
॥४११॥
-सम्यग्दृशो मृदुमध्यादिभावस्तु क्रियावैचित्र्यतो भवेद्'सम्यगदृशो विशुद्धत्वं, सर्वास्वपि दशास्वतः ।
मृदुमध्यादिभावस्तु क्रियावैचित्र्यतो भवेत् ॥१५१|| टी. 'सर्यास्वपि दशासु'-कर्मकालादिकृतासु सुखदुःखादिद्वन्द्वाऽऽक्रान्तासु मास्वपि दशासु 'सम्यग् दृशो सम्यगण्टे विशुद्धत्वं प्रथमपक्षे. अथवा चतुर्थगुणस्थानकादारभ्य, चतुर्दशगुणस्थानकं यावत् , सम्यगदृष्टः मासु बाह्यशुभाशुभप्रवृत्तिा ज्ञानधाग विशुद्धेव, द्वितीयपक्ष अतः क्रियाचित्र्य-निमित्त वशाद् , मन्दमध्यमोत्कृष्टादिभेदभिन्नः क्षयोपशमादिभावम्त भवेद् प्रथमपक्षे तथाप्यतस्तम्यां विशुद्धा ब्राह्यक्रियाया विविधतारूपनिमित्तबलान , मन्दता-मध्यमता-उत्कृष्टताऽवश्यं भवेद् , अविरतम्य सम्यक्त्ववतो ज्ञानधाराया मन्दविशुद्धिः, अधिकाऽधिका प्रबला भवितुमर्हति, यथा यथोपयोगधाग, अधिकाऽधिकाऽविशुद्धा भवति, तथा तथा योगधाराऽप्यधिकाऽधिका भवतीति द्वितीयपक्षे ॥१५॥
-उपयोगयोगधारयाः सर्वतः शुद्धयोः सत्योः सर्वसंवरः'यदा तु सर्वतः शुद्धि, र्जायते धारयो दयोः । शैलेशासंज्ञितः स्थैर्यात् , तदा स्यात् सर्वसंवरः ॥१५२॥
*
*
*
*
*
॥४९
*
*
*
Jain Education Intemat
Far Private & Personal use only
www.jainelibrary.org