Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 522
________________ अध्यात्म सारः ॥४८६॥ -निश्चयनयसम्मतं संवरत्वं समुच्यते'विशिष्टा वाक्तनुस्वान्त-पुदगलास्तेऽफलावहाः । ये तु ज्ञानादयो भावाः, संवरत्वं प्रयान्ति ते ॥१४२॥ टी. निश्चयनयतस्तु पूवोक्तशास्त्रादौ मनोवचःकायसत्कपुद्गला ये बाह्यव्यापारविशिष्टा भवन्ति ते संवररूपफलं प्रति न जनका भवन्ति, ये तु ज्ञानादिरूपा आन्तग भावाः स्युस्ते, संवरफलं जनकत्वेन संवरत्वं प्रयान्ति-प्राप्नुवन्तीति ॥१४२॥ -व्यवहारिण आरोपितसंवरत्वं व्यवस्थाप्य सगर्वा भवन्ति'ज्ञानादिभावयुक्तेषु, शुभयोगेषु तद्गतम् । संवरत्वं समारोप्य, स्मयन्ते व्यवहारिणः ॥१३॥ टी० यत् संवरत्वं वस्तुत आत्मनिष्ठज्ञानादिभावेषु वर्तते, तस्याऽऽरोपं व्यवहारनयो ज्ञानादिभावयुक्तेषु बाह्यशुभयोगेषु करोनि, तया रीत्या तेषु बाह्यशुभयोगेषु संवरत्वमुक्त्वा, मिथ्या गर्व धारयति, अपि चस जानाति यद् बाह्ययोगेषु संवरत्वं कथयितु कथमपि न युज्यते यतो चाह्ययोगसेवनमात्रेण मोक्षो न भवति, ततस्तेन 'ज्ञानादिभावयुक्ततेति विशेषणमुक्तमरिन विशेषण मत्तायां चाहयोगे संवरत्वमागतम् , यदि च ॥४८६॥ Jain Education International For Private & Personal use only Filww.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616