Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्मसार
॥४८५॥
'अज्ञानाद विषयासक्तो बध्यते विषयैस्तु न ।
ज्ञानाद्विमुच्यते चात्मा, न तु शास्त्रादिपुद्गलात् ॥१४०॥ टी० अज्ञानात-आत्माऽज्ञानान् , 'विषयासक्तः' इन्द्रियमन्कविषयसुखरसिको जीवो वध्यते-कर्मणा सह बद्धो भवति, न तु विषयमात्रेण, 'ज्ञानाद्'आत्मज्ञानाच्चान्मा, कमणा मुक्तो, भवति, परन्तु शास्त्रवेषवाद्यक्रियाविषयपुद्गलात न मुक्नो भवति, सत्यज्ञानवान-अनासक्तयोगी विषयभोगोपभोगसाधनसन्निधानेऽपि कर्मणा न बध्यते. स्थूल दृष्टया शास्त्राण्यधीयानोऽपि, अज्ञानी भवाऽभिनन्दी कर्मतो मुक्तो न भवतीनि ॥१४॥
-व्यवहार विशारवसम्मतानि संवराङ्गानि कथ्यन्ते'शास्त्रं गुरोश्च विनयं, क्रियामावश्यकानि च ।
संवराङ्गतया प्राहु-र्व्यवहारविशारदाः ॥११॥ टी. शास्त्र' च गुरोश्च विनयं, प्रतिलेखनादिबाह्यक्रियामानं चाऽऽवश्यकानि संवरस्थाऽङ्गत्वेन व्यवहारविशारदाः प्राहु:-कथयन्तीति, निश्चयनयस्त्वेवं न मन्यते यतो व्यवहारसम्मतानि संवराङ्गानि सर्वाणि सेवमानोऽभव्यादिरात्मा, मोक्षं न लभते, तस्मादान्तरमावरूपसंबर एव संवर उच्यते पूर्वकथिता बाह्यच्यापाग संवरं प्रति न निश्चितहेतवस्तस्मानिश्चयनयतस्तु ते संवरत्वेन न कथ्यन्ते ॥१४१॥
॥४८५॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616