________________
अध्यात्म
मार:
॥३५३॥
__- ध्यानस्य कालस्थितिः - मुहर्ताऽन्तर्भवेत् ध्यानमेकार्थे मनसः स्थितिः ।
बह्यर्थसक्रमे दीर्घाऽप्यच्छिन्ना ध्यानसन्ततिः ॥२॥ टीका-एकस्मिन्नर्थ-विषयेऽन्तर्मुहूर्त यावन्मनसश्चित्तस्य स्थितियानमुच्यते, बहवयसक्रमे नानाविधेषु विषयेषु सङ्क्रामन्ती चित्तस्य दीर्घस्थितिका याऽविच्छिमध्यानपरम्परा सा ध्यानसन्ततिः कथ्यते॥२॥
- चतुर्विधेष्ठ ध्यानेष्वायव्यमन्तिमवयं च भवस्य च मोक्षस्य कारणम् -
'थाः रोद्रं च धर्म च शुक्लं चेति चतुर्विधम् ।
तत् स्याद भेदाविद दो दो कारणं भवमाक्षयोः ॥३॥ टीका:-आतं रौद्रं च धर्म च शुक्ल च चतुर्विधं ध्यानं, चतुर्ष च्यानेषु मध्ये आद्यद्वयमा रोद्र च ध्यानं भवस्य कारणं, अन्तिमद्वयं च धर्म च शुक्ल भ्यानं मोक्षस्य कारणम् ॥३॥
- चतुष्प्रकारकस्यातध्यानस्य वर्णनम् - 'शब्दादीनामनिष्टानां वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ॥४॥
॥३५॥
Jain Education Internal
Far Private & Personal use only
www.jainelibrary.org