________________
जध्यात्ममा:
॥४२॥
(न धर्मः' मूर्तनिष्ठधर्मरूपमूर्त्तताम्वभावाऽभावः, अथवा मूर्तधर्मविशेषशब्दाभावः, 'तस्य का नाम मृर्तता' तस्याऽऽन्मनः सर्वथा रूपित्वाभावेनाऽमृर्त्तताऽस्ति ॥३७॥
-यद्रूपं स्वप्रकाशं तस्य का नाम मूर्ततादृशाऽदृश्यं हृदाग्राह्य, वाचामपि न गोचरः ।
स्वप्रकाशं हि यद्रूपं, तस्य का नाम मूर्तता ॥३८|| टी. 'दृशाऽदृश्य' चर्म चक्षुषा न दृश्यमानम् , 'हृदाऽग्राहयं =मनसा ग्रहणाऽयोग्यं 'वाचामपि न गोचरः' शब्दविशेषरूपवचनानामपि न विषयः, 'हीति निश्चये 'यद्रपं'-यस्यात्मनो रूपं-सहजं स्वरूपं, स्वप्रकाशं स्वम्य स्वरूपस्य वा प्रकाशो यत्र तद्रपं-स्त्रस्वामिकज्ञानप्रकाशं, स्वरूपं परमज्ञान--ज्योतिर्मयोऽयमात्माऽस्ति, तस्याऽऽत्मनः का नाम मर्नता-पुद्गलता ? अर्थात्तस्य ज्ञानात्मकस्याऽऽत्मनो नो रूपिता संभवतीति ॥३८॥
-किंविशिष्टोऽयमात्मास्तीति चेत् स विशेष्यते'श्रात्मा सत्यचिदानन्दः, सूक्ष्मात्सूक्ष्मः परात्परः । स्पृशत्यपि न मूर्त्तत्वं, तथा चोक्तं परैरपि ॥३॥
॥४२३॥
*****
Jain Education Internal
For Private & Personal use only
2Fwww.jainelibrary.org