SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥३५३॥ __- ध्यानस्य कालस्थितिः - मुहर्ताऽन्तर्भवेत् ध्यानमेकार्थे मनसः स्थितिः । बह्यर्थसक्रमे दीर्घाऽप्यच्छिन्ना ध्यानसन्ततिः ॥२॥ टीका-एकस्मिन्नर्थ-विषयेऽन्तर्मुहूर्त यावन्मनसश्चित्तस्य स्थितियानमुच्यते, बहवयसक्रमे नानाविधेषु विषयेषु सङ्क्रामन्ती चित्तस्य दीर्घस्थितिका याऽविच्छिमध्यानपरम्परा सा ध्यानसन्ततिः कथ्यते॥२॥ - चतुर्विधेष्ठ ध्यानेष्वायव्यमन्तिमवयं च भवस्य च मोक्षस्य कारणम् - 'थाः रोद्रं च धर्म च शुक्लं चेति चतुर्विधम् । तत् स्याद भेदाविद दो दो कारणं भवमाक्षयोः ॥३॥ टीका:-आतं रौद्रं च धर्म च शुक्ल च चतुर्विधं ध्यानं, चतुर्ष च्यानेषु मध्ये आद्यद्वयमा रोद्र च ध्यानं भवस्य कारणं, अन्तिमद्वयं च धर्म च शुक्ल भ्यानं मोक्षस्य कारणम् ॥३॥ - चतुष्प्रकारकस्यातध्यानस्य वर्णनम् - 'शब्दादीनामनिष्टानां वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ॥४॥ ॥३५॥ Jain Education Internal Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy