________________
अध्यात्म
मार:
।।३५४॥
इष्टानां प्रणिधान च, सम्प्रयोगांरियोगयोः ।
निदानचिन्तन पापमार्त्तमित्थं चतुर्विधम् ॥५॥ टीका (१) अनिष्टसंयोगवियोगचिन्ता=(1) अनिष्टप्राप्तशब्दादिविषयकषियोगचिन्ता (ii) अनिष्टा प्राप्तशब्दादिविषयकसंयोगो मा भूदिनि चिन्ता वत्तमानकालवियणी प्रथमा, द्वितीया भविष्यत् कालविषयिणी. योऽनिष्टविषयस्य वियोगो जातः, किश्च यस्य संयोगो भूतकाले नाऽऽसीत् , तद्विषये 'एतद्वरं जात' मेवं विचारणं तदतीतकालविर्षायणी चिन्ता, प्रस्तुतात्तध्यानप्रथम भेदस्य त्रयो विभागाः, (२) गंगचिन्ता रोगादिजन्यव्याकुलतायां वेदनायाश्चिन्तनम् यथा वेदनेषा कदा शमिष्यतीति, वेदनायो शान्तायां पुनभवनाभावस्य चिन्ता, वेदनोपशमे 'वरमेतज्जातं' इति चिन्ता, (३) इष्टसंयोगवियोगचिन्ता=अप्राप्तेष्टविषयाणां मंयोगो भवत्विति चिन्ता, प्राप्तेष्टविषयाणा वियोगो मा भूदिति चिन्ता, (४) निदानचिन्ता तपः संयमादेः फलरूपेणाऽज्ञानादियोगतः स्वगदिः समृद्धेः प्रार्थना, एतस्यां चतुष्प्रकारायां चिन्तायामाचे द्वे चिन्ते, द्वेषमालिन्यजन्ये, तृतीया चिन्ता गगमालिन्यजा, चतुर्थी चिन्ता मोहमालिन्यजन्येति ॥४॥
- आर्सध्यानेऽप्यशुभलेश्यासम्भवः - कापोतनीलकृष्णानां लेश्यानामत्र सम्भवः ।
॥३५४॥
Jan Education Intemate
For Private & Personal use only
www.jainelibrary.org