________________
अध्यात्म
मार
॥३५५॥
श्रनतिक्लिष्टभावाना कर्मणां परिणामतः ॥६॥ टी. गद्रध्यानिवदार्तध्यानति कापोतनीलकृष्णानामशमलेश्यानां सम्भवः, तथापि ता लेश्या गेद्रध्यानिवदनिमंक्लिष्टपरिणामवत्यो न भवन्ति, यतस्ता अनतिक्लिष्टमावरूपरसवतां कर्मणां परिणामस्वरूपिण्यो भवन्ति ॥६॥
___-- आर्तध्यानस्य लिङ्गानि - 'कन्दन रुदनं प्रोच्चैः, शोचने परिदेनवम् ।
ताडनं लुचनं चेति, लिङगान्यस्य विदुर्बुधाः ॥७॥ टी. यत्राऽऽध्यानं तत्र प्राच्चैः क्रन्दन रुदनं च शोचनं, परिदेवनं-विलापः, मस्तकताडनं, मम्त केशानां लुञ्चनं-कर्पणं, वास्ताडनमित्यादीनि, अस्य-आतंध्यानम्य लिङ्गानि-ज्ञापकचिहानि विबुधाः-पण्डिताः ज्ञापयन्ति म्मेति ॥७॥
- अन्यान्यपि कार्यभूतानि लिगानि कथ्यन्ते - 'मोघं निन्दन् निजं कृत्यं, प्रशंसन् परसम्पदः । विस्मितः प्रार्थयन्नेताः प्रसक्तश्चैतदर्जने ॥८॥
॥३५५॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org