SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार ॥३५५॥ श्रनतिक्लिष्टभावाना कर्मणां परिणामतः ॥६॥ टी. गद्रध्यानिवदार्तध्यानति कापोतनीलकृष्णानामशमलेश्यानां सम्भवः, तथापि ता लेश्या गेद्रध्यानिवदनिमंक्लिष्टपरिणामवत्यो न भवन्ति, यतस्ता अनतिक्लिष्टमावरूपरसवतां कर्मणां परिणामस्वरूपिण्यो भवन्ति ॥६॥ ___-- आर्तध्यानस्य लिङ्गानि - 'कन्दन रुदनं प्रोच्चैः, शोचने परिदेनवम् । ताडनं लुचनं चेति, लिङगान्यस्य विदुर्बुधाः ॥७॥ टी. यत्राऽऽध्यानं तत्र प्राच्चैः क्रन्दन रुदनं च शोचनं, परिदेवनं-विलापः, मस्तकताडनं, मम्त केशानां लुञ्चनं-कर्पणं, वास्ताडनमित्यादीनि, अस्य-आतंध्यानम्य लिङ्गानि-ज्ञापकचिहानि विबुधाः-पण्डिताः ज्ञापयन्ति म्मेति ॥७॥ - अन्यान्यपि कार्यभूतानि लिगानि कथ्यन्ते - 'मोघं निन्दन् निजं कृत्यं, प्रशंसन् परसम्पदः । विस्मितः प्रार्थयन्नेताः प्रसक्तश्चैतदर्जने ॥८॥ ॥३५५॥ Jain Education Intemat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy