SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अध्याना मार ॥३५६॥ टी. शिल्पवाणिज्यादिसम्बन्धि निजं कृर्त्य-कार्य मोघं सत् निन्दन, परेषा बोत्कृष्टाः सम्पदःविभूती: प्रशंसन, विस्मितः सन्नेता:-परसम्पत्तीः प्रार्थयामिलपन, 'एतदर्जने प्रसक्तः परसम्पदामजने प्रकर्षण पगयण इति कार्यालङ्गानीति ॥८॥ ___- आर्तध्यानस्य हेतवः - 'प्रमत्तश्चेन्द्रियार्थेषु, गृद्धो धमपराङ्मुखः । जिनोक्तमपुरस्कुर्वन्नाटयाने प्रवर्तते ॥६॥ टी, इन्द्रियाणामषु-विषयेषु प्रमत्तः-प्रकरेंण मदान्वितः, अत एव गृद्धः उत्कृष्टत्वेन लुन्धः, 'धर्मपराङ्मुखः' कल्याणकाग्धिर्मतः पराङ्मुखः-विमुखः, 'जिनोक्तमपुरस्कुर्वन्' जिनशासनरूपजिनवचनमग्रता नहि कुर्चन-जिनवचनमनपेक्ष्य म्बमतिकल्पना पुरतः कुर्वनाध्याने प्रवर्त्तमानो भवतीति, अर्थादातध्याननो द्गतः स्थातुमिच्छता तस्येमानि विशेषकारणानि हर्त्तव्यानीति ।।९।। आसध्यानं तियगगतिप्रदत्वात्सर्वप्रमादमूलत्वातत्याज्यम - 'प्रमत्ताऽन्तगुणस्थाना-नुगतं तन्महात्मना । सर्वप्रमादमूलत्वात्त्याज्यं तिर्यगगतिप्रदम् ॥१०॥ Jan Education internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy