SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ टी० प्रमत्तनामकपष्ठगुणस्थानकपर्यन्तव्याप्तिमत् , मर्वेषां प्रमादानां मूलत्वात तिर्यगगतिं प्रददात्येवं IX शीलं, तदात्तनामक व्यानं महात्मना-सर्वविरतिवरेण त्याज्यमिति ॥१०॥ अध्यात्म-IN - चतुर्भेदं रौद्रध्यान वर्ण्यते - सार: 'निर्दयं वधबन्धादि-चिन्तनं निबिडधा । पिशुनाऽमभ्यमिथ्यावाक. प्रणिधान च मायया ॥११॥ 11३५७॥ चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाऽऽकुनम्य च । सर्वाऽभिशङ्काकलुषं, वित्तं च धनरक्षण ॥१२॥ टी. (१) हिंसाऽनुबन्धिरौद्रध्यानं 'निबिडक्रधा' गाढतमक्रोधेन, निर्दयं दयारहितं यथा स्यातथा, पश्वादीनां वधबन्धनमारणादिविषयिणी चिन्ताऽर्थात नभ्य सर्वस्य कदाचिदकरणेऽपि तादृशकरणे दृढः सङ्कल्पः, एतादृशाऽध्यवसायविशिष्टो जीवोऽतिक्रोधी भवेत , दुष्टविपाकान् प्राप्नुवन्नस्ति (२) मृषाऽनुबन्धिरोद्रध्यानम् 'पिशुनाऽमभ्यमिथ्यावाक् प्रणिधानं च मायया पैशून्यविशिष्टोऽसभ्यताविशिष्टोऽसत्यवचनविषयकोऽध्यवसायः 'जहि' 'मारय' 'कृन्तेत्यादिवचनोच्चारणम् , एतादृश आत्माऽतिमायावी, गृढपापवान , तथाऽऽत्मश्लाघी च परनिन्दको भवेदिति० (३) स्तेयानुवन्धिगेद्रध्यानं पारलौकिकाऽपायतः सर्वथा निरपेक्षम्य प्रचण्डक्रोधाऽग्निना व्याकुलस्य, समये जीवधातकरणेऽपि समग्र Far Private & Personal use only ॥३५७॥ Jain Education Intemat A www.jainelibrary.org,
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy