________________
टी० प्रमत्तनामकपष्ठगुणस्थानकपर्यन्तव्याप्तिमत् , मर्वेषां प्रमादानां मूलत्वात तिर्यगगतिं प्रददात्येवं IX शीलं, तदात्तनामक व्यानं महात्मना-सर्वविरतिवरेण त्याज्यमिति ॥१०॥ अध्यात्म-IN
- चतुर्भेदं रौद्रध्यान वर्ण्यते - सार:
'निर्दयं वधबन्धादि-चिन्तनं निबिडधा ।
पिशुनाऽमभ्यमिथ्यावाक. प्रणिधान च मायया ॥११॥ 11३५७॥
चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाऽऽकुनम्य च ।
सर्वाऽभिशङ्काकलुषं, वित्तं च धनरक्षण ॥१२॥ टी. (१) हिंसाऽनुबन्धिरौद्रध्यानं 'निबिडक्रधा' गाढतमक्रोधेन, निर्दयं दयारहितं यथा स्यातथा, पश्वादीनां वधबन्धनमारणादिविषयिणी चिन्ताऽर्थात नभ्य सर्वस्य कदाचिदकरणेऽपि तादृशकरणे दृढः सङ्कल्पः, एतादृशाऽध्यवसायविशिष्टो जीवोऽतिक्रोधी भवेत , दुष्टविपाकान् प्राप्नुवन्नस्ति (२) मृषाऽनुबन्धिरोद्रध्यानम् 'पिशुनाऽमभ्यमिथ्यावाक् प्रणिधानं च मायया पैशून्यविशिष्टोऽसभ्यताविशिष्टोऽसत्यवचनविषयकोऽध्यवसायः 'जहि' 'मारय' 'कृन्तेत्यादिवचनोच्चारणम् , एतादृश आत्माऽतिमायावी, गृढपापवान , तथाऽऽत्मश्लाघी च परनिन्दको भवेदिति० (३) स्तेयानुवन्धिगेद्रध्यानं पारलौकिकाऽपायतः सर्वथा निरपेक्षम्य प्रचण्डक्रोधाऽग्निना व्याकुलस्य, समये जीवधातकरणेऽपि समग्र
Far Private & Personal use only
॥३५७॥
Jain Education Intemat
A
www.jainelibrary.org,