________________
बचात्म
॥३५८॥
तत्परतासम्पनमनसो मालिन्येन सह चौर्यकरणविषयकोऽभ्यवसायः (४) परिग्रहानुबन्धिरौद्रध्यानम् सर्वस्य स्वजनादेरुपरि 'किं ते मम धनं हरिष्यन्ती' ति स्वरूपया शङ्कया तेषां सर्वेषां हिंसाकरणककलुषितचित्ते वनरक्षणविषयकचिन्तेति ॥११॥१२॥
__ - रौद्रध्यानस्योपसंहारः - 'एतत् सदोषकरण-कारणाऽनुमतिस्थिति ।
देशविरतिपर्यन्तं, गैद्रध्यानं चतुर्विधम् ॥१३॥ टी० एतद् गैद्रध्यानं सदोषस्य-दोषयुक्तहिंसाऽऽदिकार्यस्य करणेन, कारणेनाऽनुर्मातिद्वारा, तिष्ठतिजायते,पूर्वोक्तं चतुर्विधं-चतुष्प्रकारं रौद्रध्यानं, देशविरतिनामकं पञ्चमगुणस्थानकं यावद् विद्यते इति॥१३॥
- रौद्रध्यानेऽशुभलेश्यासम्भवः - कापोतनीलकृष्णानां लेश्यानामत्र सम्भवः ।।
अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः ॥१४॥ टी• अत्रौद्रध्यानेऽस्मिन , तद्वति वा, अत्यन्तसंक्लेशविशिष्टरसवतां कर्मणा परिणामतो लभ्यतीवरसवतीना कापोतनीलकृष्णाऽन्यतमलेश्यानां सम्भव इति ॥१४॥
||३५८॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org