SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ बचात्म ॥३५८॥ तत्परतासम्पनमनसो मालिन्येन सह चौर्यकरणविषयकोऽभ्यवसायः (४) परिग्रहानुबन्धिरौद्रध्यानम् सर्वस्य स्वजनादेरुपरि 'किं ते मम धनं हरिष्यन्ती' ति स्वरूपया शङ्कया तेषां सर्वेषां हिंसाकरणककलुषितचित्ते वनरक्षणविषयकचिन्तेति ॥११॥१२॥ __ - रौद्रध्यानस्योपसंहारः - 'एतत् सदोषकरण-कारणाऽनुमतिस्थिति । देशविरतिपर्यन्तं, गैद्रध्यानं चतुर्विधम् ॥१३॥ टी० एतद् गैद्रध्यानं सदोषस्य-दोषयुक्तहिंसाऽऽदिकार्यस्य करणेन, कारणेनाऽनुर्मातिद्वारा, तिष्ठतिजायते,पूर्वोक्तं चतुर्विधं-चतुष्प्रकारं रौद्रध्यानं, देशविरतिनामकं पञ्चमगुणस्थानकं यावद् विद्यते इति॥१३॥ - रौद्रध्यानेऽशुभलेश्यासम्भवः - कापोतनीलकृष्णानां लेश्यानामत्र सम्भवः ।। अतिसंक्लिष्टरूपाणां कर्मणां परिणामतः ॥१४॥ टी• अत्रौद्रध्यानेऽस्मिन , तद्वति वा, अत्यन्तसंक्लेशविशिष्टरसवतां कर्मणा परिणामतो लभ्यतीवरसवतीना कापोतनीलकृष्णाऽन्यतमलेश्यानां सम्भव इति ॥१४॥ ||३५८॥ Jain Education Intemat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy