________________
१३५९॥
- रौद्रध्यानस्य कार्यभूतानि लिङ्गानि - 'उत्मन्नबहुदोषत्वं नानामारणदोषता । हिमाऽऽदिषु प्रवृत्तिश्च, कृत्वाऽधं स्मयमानता ॥१५।। निर्दयत्वाऽननुशयो बहुमानः परापदि ।
लिङ्गान्यत्रेत्यदो धीर-स्त्याज्यं नरकदुःखदम् ॥१६॥ टी(१) हिमाद्यनेकदोषवन्यतमदोषस्य सेवनाऽनन्तरं पुनः पुनः तद्दोषसेवनम् (२) हिंसाधनकपःपस्थानेवनकशः प्रवर्तनम् , (३) हिंसाऽऽदेरुपायभृतन्वक् छेदनाद्यनेकदोषेषु प्रवृत्तिः, (४) मम्मस्वस्थो जनो यावन्न म्रियत तावत्सम्य शस्त्रादिना मारणम् (५) अधं पापं कृत्वा स्मयमानता हास्यमदाभिमानादिप्रकटनम् (६) पगन प्रति दयाशून्यता (७) कृतपापविषयकपश्चात्तापरहितत्वम् (८) परगनविपत्ता सत्यां भृशमान्तगनंदतरलता, अंत्येतानि मर्वाणि रौद्रध्यानस्य कार्यलिङ्गानि ज्ञेयानि, तम्मानरकःखपदमेतद् गेद्रध्यानं धीरे-धेयमम्पबपुरुषः सदा त्याज्य मेवेति ॥१५॥१६॥
- अशुभध्यानस्य दुरन्तता शुभध्यानस्य च योग्यता - 'यप्रशस्ते इमे ध्याने, दुरन्ते चिरसंस्तुते ।
11३५॥
Jain Education Inteme
Far Private & Personal use only
www.jainelibrary.org