SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥३५सा टीका:- सम्यग् रीत्या कर्मयोग समभ्यस्य-पुनः पुनः प्रवृत्तौ मुक्त्वा कर्मयोगस्य सिद्ध्यनन्तरं, ज्ञानयोगे सम्यक् प्राप्तपमाधिर्महात्मा, ततो ध्यानयोगं समारुह्य-ध्यानयोगे समारूढो भूत्वा मुक्तियोगं मुक्त्या मह माद्यनन्तमरूपेण सम्बन्धं प्रपद्यते, प्रकर्षेण स्वीकरोति, एष कर्मयोगोऽभ्यासदशारूपेण, ज्ञानयोगः ममाधिदशारूपेण, ध्यानयोगः क्षपकश्रेणीगतसाधनारूपेण भूत्वाऽन्ततो सिद्धिप्राप्तिरूपो मुक्तियोगो जायते इति ॥८॥ इत्यचार्य श्रीमद् विजयलब्धिसूरीश्वरपट्टघराचार्य श्रीमद् विजयभुवनतिलकसूरीश्वरपट्टधरभद्रंकर सुरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टोकायर्या योगस्वरूपनिरू . पणनामकः पञ्चदशोऽधिकार समाप्त ॥५७७॥ - अथ ध्यानस्वरूपनामकः षोडशोऽधिकार आरभ्यते - ध्यानस्य सभेद लक्षणम् 'स्थिरमध्यवसानं यत्. तद् ध्यानं चित्तमस्थिरम् । भावना चाऽप्यनुप्रेक्षा चिन्ता वा तत् त्रिधा मतम् ॥१॥ टीका:-यचित्तस्य स्थिरमध्यवसानं तद् ध्यानं लक्ष्यते, यदस्थिरं चित्तं तद् भावनाऽनुप्रेक्षाचिन्ताभेटन त्रिधा मतमर्थाद् (१) भावनाध्यानविषयकाऽभ्यासक्रिया (२) अनुप्रेक्षा-स्मृतिध्यानाद् भ्रष्टस्य चिनम्य तत्र प्रतिनिवर्तनम् (३) उक्तप्रकारद्ववरहितं चिन्तनमिति ॥१॥ A॥३५२॥ Jain Education Internation For Private & Personal use only P ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy