________________
देहमध्यशिराग्रीवमवकं धारयन् बुधः ।। दन्तरसंस्पृशन्. दन्तान , सुश्लिष्टाधरपल्लवः ॥८॥ धार्तराद्रे परित्यज्य. धर्मे शुक्ले च दत्तधीः ।।
अप्रमत्ता रताध्यान, ध्यानयोगी भवेन्मुनिः ॥८॥ टी. कर्मयोग संसाध्य ज्ञानयोगी यो जातः स महान्मा. यदा ध्यानयोगं प्राप्नुयाचदा म निभयो भवन , किन नामिकाया अग्रभागस्योपरि दसस्थिर दृष्टिको भवेत , व्रते स्थितो भवेत् सुखासनः म्यात, प्रसन्नवदना मवेत , दिशश्चानवलोकयन . (कटिरूपं) देहमध्यं शिरश्च ग्रीवा च-देहमध्यशिरोग्रीवं, अवर्कमग्लं धाग्यन बधः, दन्तै दन्तानसंम्पृशन. सुश्लिष्टाधरपल्लवः सन . आर्तगैद्राने परित्यज्य धर्म च शुक्ले भ्याने दत्तधी:-विनिविष्टयुद्धकः, अप्रमतो-प्रमादपराङ्मुखः ध्याने रतः-सदापरायणः, मुनि नयोगी भवेत् ८०॥८१॥८२।।
-: सक्रम कर्मादियोगान् प्रपद्यते योगा :'कमेयागं समभ्यस्य, ज्ञानयोगममाहितः । ध्यानयोगं ममालय, मुक्तियोगं प्रपद्यते ॥८३॥
॥३५१॥
Jain Education Intera
For Private & Personal use only
www.jainelibrary.org