SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥३५॥ बानी, पूर्वोक्तेभ्यस्त्रिभ्य ईश्वरोपासकेभ्योविशिष्यतेऽतिशायी भवति, एषोऽत्यन्तविशिष्टकोटिक ईश्वरोपासकोऽस्ति, यतो देहादिबाह्यपदार्थेषु साक्षित्वेन स्थितः, 'अन्तरात्मा'सम्यग्दर्शनादिगुणसम्पन्नः, सदा शयः'प्रशस्तमना भूत्वा भतरत्यासन'ब्रह्मस्वरूपस्य परमाऽऽत्मनोऽत्यन्तसमीपस्थो भवतीति ॥७८॥ - अज्ञश्चाश्रद्दधानश्च संशयाऽऽत्मा विनश्यति - . कर्मयोगविशुद्धस्तत्ज्ञाने युञ्जीत मानसम् । अज्ञश्चाऽश्रद्दधानश्च संशयाऽऽत्मा विनश्यति ॥७१।। टी० तत्-तस्मात् कर्मयोगतो विशुद्धो महात्मा, ज्ञाने-ज्ञानयोगे मानस-चित्तं युजीत-निवेशयेत्, यो ज्ञानयोगी भवति स एव परमा शान्तिमधिगच्छति यो ज्ञानी नाऽस्ति, स च धर्मतत्वमश्रद्दधानः संशयाऽऽन्मा विनश्यति-विनाशमश्नुते 'अज्ञश्चाऽश्रद्दधानः च संशयाऽऽमा च विनश्यति 'अज्ञाश्रद्दधानौ यद्यपि विनश्यतः तथापि न नथा यथा संशयाऽऽत्मा, संशयात्मा तु पापिष्ठः सर्वेषा' शाडकरभाष्ये इदम् ॥७९॥ - ध्यानयोगिनः स्वरूपं दर्शयति - 'निर्भयः स्थिरनासाग्र-दत्तदृष्टिव्रते स्थितः । सुखासनः प्रमन्नाऽस्यो दिशश्चानवलोकयन् ॥८॥ ||३५०|| lain Education Interati For Private & Personal use only swww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy