Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३५२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात् पञ्चविधम्, ततोऽनिवृत्तिकरणसङ्ख्येयभागावसाने पुंवेदबन्धोपरमात् चतुर्विधम्, ततोऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोध-मान-मायासञ्चलनानां क्रमेण
बन्धोपरमात् त्रिविधं द्विविधमेकविधं चेति, तस्याप्यनिवृत्तिकरणचरमसमये 5 बन्धोपरमान्मोहनीयस्याबन्धकः ।
आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, व्यादेर्योगपद्येन बन्धाभावो विरोधादिति ।
नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिः, तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्ण10 गन्ध-रस-स्पर्शास्तिर्यग्गतिप्रायोग्या आनुपूर्वी अगुरुलघु उपघातं स्थावरं बादर
सूक्ष्मयोरन्यतरद् अपर्याप्तक प्रत्येक-साधारणयोरन्यतरद् अस्थिरम् अशुभं दुर्भगम् अनादेयम् अयश:कीर्तिः निर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेर्भवति । इयमेव पराघात-उच्छाससहिता पञ्चविंशतिः,
नवरमपर्याप्तकस्थाने पर्याप्तक एव वाच्यः । इयमेव चातप-उद्द्योतान्यतर15 समन्विता षड्विंशतिः, नवरं बादर-प्रत्येके एव वाच्ये । तथा देवगतिप्रायोग्यं बनतोऽष्टाविंशतिः, तथाहि-देवगतिः पञ्चेन्द्रियजातिः वैक्रिय-तैजस-कार्मणानि शरीराणि समचतुरस्रम् अङ्गोपाङ्गं वर्णादिचतुष्कम् आनुपूर्वी अगुरुलघु उपघातं पराघातम् उच्छास: प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरा
ऽस्थिरयोरन्यतरत् शुभा-ऽशुभयोरन्यतरत् सुभगं सुस्वरम् आदेयं यश:कीति20 अयश:कीोरन्यतरत् निर्माणमिति । एषैव तीर्थकरनामसहिता एकोनत्रिंशत् ।
साम्प्रतं त्रिंशत्-देवगतिः पञ्चेन्द्रियजातिः वैक्रिया-5ऽहारकाङ्गोपाङ्गचतुष्टयं
१. ०श्चापूर्वकरणे चरम० च । २. ०करणबन्धभागा० ख । ३. तस्मिन्नेवासङ्ख्येयभागे ख । ४. ०माया-लोभञ्वलनानां ग । ५. ०स्याबन्धः ख । ६. प्रायोग्यानुपूर्वी घ ङ च । ७. पर्याप्तकमेव वाच्यम् । इय० ख घ. पर्याप्तकमेव वाच्यम् । तथा इय० ङ। ८. "वाच्ये [इ]ति कर्मणीति शेपः'' जै०वि०प० । ९. तथा इति क-घप्रत्योर्न, ततो च । १०. तद्यथा-देव० ख । ११. शरीराणि क-चआदर्शयोनास्ति । १२. ०चतुष्टयं घ ङच । १३. उपघात क ख घ च । १४. स्थिरं शुभं सुभगं सुस्वरं च । १५. ०ऽऽहारकशरीरा-ऽङ्गोपाङ्गचतुष्कं तैजस० ख ।

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472