Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः
३८१
दर्शनम् अभिप्रायः । किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः । पुनरपि किम्भूतोऽसौ ? – आयाणमित्यादि । आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति । किं चास्य भवति ? इत्याह
[सू०१३१ ] किमत्थि उवधी पासगस्स, ण विज्जति ? for a aa |
॥ सीतोसणिज्जं ततियमज्झयणं सम्मत्तं ॥
कित्थि इत्यादि । पश्यकस्य केवलिनः उपाधिः विशेषणम्, उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म । स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ? नास्तीति । एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिने कथयति यथा - सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता 10 सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि न पुनः स्वमतिविकल्पशिल्परचनयेति ॥
गत: सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः । तत्समाप्तौ चातीताऽनागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति । छ ॥ ग्रन्थशत ७९० ।। छ ।
نا
5
१. आयाणं इत्यादि ख च । २. किमत्थीत्यादि ग घ ङ । ३. इत्युपाधिः ख । ४. हिरण्यादि भावतो ख च । ५. गौतमस्वामी घ ङ । ६. तत्परिसमाप्तौ ख च । ७. ग्रन्थाग्रम् ७९० ।। छ ।। घ ङ च ७९० मात्रं गतौ, खप्रतौ त्वसौ ग्रन्थाग्रसूचको न वर्तते पाठ: ।
15

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472