Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४११ चार्हद्दर्शनभावितान्तःकरणो विज्ञातसदसद्वादः । तत्र च कदाचिद् राजाऽऽस्थानस्थो धर्मविचारं प्रेस्तावयति । तत्र यो यस्याभिमतः स तं शोभनमुवाच । स च तैष्णीम्भावं भजमानो राज्ञोक्तः-धर्मविचारं प्रति किमपि न ब्रते भवान् ? स त्वाह-किमेभिः पक्षपातवचोभिः ? विमृशामः स्वत एव धर्मम्, परीक्षामहे तीथिकान् । इत्यभिधाय राजानुमत्या 'सकुंडलं वा वयणं न व'त्ति अयं गाथापादो 5 नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता । नगर्यां चोघृष्टं यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति, तद्भक्तश्च भविष्यतीति । तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः । पुनश्च सप्तमेऽह्नि राजानमास्थानस्थमुपस्थिताः । तत्रादावेव परिवाड् ब्रवीतिभिक्खं पविद्वेण मएऽज्ज दिटुं, पैंमदामुहं कमलविसालणेत्तं । 10 वक्खित्तचित्तेण न सुटु णायं, सकुंडलं वा वयणं न व त्ति ॥२३०॥ ___भिक्खापविढेणेत्यादि । सुगमा, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तम्, न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्धारितः । पुनस्तापसः पठति
15 फलोदएणं मि गिहं पैविट्ठो, तत्थासणत्था पैमदा मि दिट्ठा । वक्खित्तचित्तेण ण सेंट णायं, सकुंडलं वा वयणं न व त्ति ॥२३१॥
फलोदयेण इत्यादि । सुगमम्, पूर्ववत् ॥२३१॥ तदनन्तरं शौद्धो
१. ०सदसद्भावः ख। २. प्रश्नयति क, प्रश्नयति स्म । तत्र ग । ३. तूष्णीभावं ग च । ४. स चाह ख । ५. विमर्शाम: कप्रतिमृते । ६. वदणं ख, वदनं ग घ ङ च । ७. न वेत्ति ख ङ । ८. अयं च गाथापादो क, अयं श्लोकपादो ग । ९. सम्पूर्णश्लोकस्तु भाण्डागारित: ग । १०. एनं श्लोकपादं ग । ११. भविष्यति । क घ ङ। १२. च श्लोकपादं ग। १३. निजग्मः क। १४. पन: सप्तमे० ख च । १५. ०ऽहनि घ ङ। १६. भिक्खप्पविदेण मयेऽज्ज । १७. पमुदामुहं क, पमयामुहं ब ठ । १८. विसालनित्तं ठ । १९. सुटु दिटुं ब। २०. न वेत्ति ख ठ । २१. भिक्खप्पविटे० ख ग च । २२. ०वीतरागत्वेनेति क । २३. निर्धारितः गपुस्तकं विना । २४. म्हि ज ज । २५. गिहे झ ञ । २६. पविढे ज । २७. पमया ब ठ। २८. मे झ । २९. सुट्ट दिटुं व । ३०. फलोदएण कप्रत्या विना ।

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472