Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमं परिशिष्टम् आचाराङ्गसूत्रस्य शीलाचार्यविरचितवृत्तावुद्धृताः पाठा:
३६२
उद्धृतः पाठः
पृ० | असियसयं किरियाणं..... अकर्तरि च कारके..... [पा० ३।३।१९] १७७ अस्संखाउ मणुस्सा..... अच्चाहारो न सहे....
आगासे गंगसोउव्व..... अज्ञानान्धाश्चटुलवनितापाङ्ग.....
आत्मा सहैति मनसा.....
२२२ अज्ञानं खलु कष्टं.....
आदौ प्रतिष्ठाधिगमे..... अज्ञो जन्तुरनीशः.....
आयंकभयुब्विग्गो.... अडइ बहुं वहइ भरं...
आयरियाणुनाए.... अणवरयगरुय....
आराध्य भूपतिमवाप्य..... अणसणमूणोयरिया....
आर्यो देशः कुल-रूपसम्पदायुश्च..... अणिगृहियबलविरिओ...
आलस्समोहवन्ना..... अणुव्वयमहव्वएहि..
आवस्सयस्स दसया... अतर्कितोपस्थितमेव सर्वं.
| आ षोडशाद् भवेद् बालो..... अट्टतेरस बारस.....
१४४ | आहारसरीरिंदिय.. अद भक्षणे [पा० धा० १०११]
आहारार्थं कर्म कर्यादनिन्द्यं.... अद्धा जोगुक्कोसे.....
२१९ | इण गतौ [पा० धा० १०४५] २५६ अनुश्रेणि गतिः [तत्त्वार्थ० २।२७] १५८ इदं तावत् करोम्यद्य.....
२९९ अन्ने के पज्जाया....
इन्द्रियाणि न गुप्तानि.....
२४२ अन्ने केवलगम्म त्ति.....
उक्खणइ खणइ निहणइ..
२१७ अन्येष्वपि दृश्यते [पा० ३-२-१०१] उच्छासावधयः प्राणाः.....
२२० अप्पं बायर मउयं.....
उद्देसे णिद्देसे य अप्पग्गंथमहत्थं.....
___ [आवश्यकनियुक्ती गा० १३७]..... ६ अप्येकं मरणं कुर्यात्
उपयोगद्वयपरिवृत्ति..... अप्रच्युतानुत्पन्न....
उप्तो यः स्वत एव मोहसलिलो..... २७१ अभिषेचनोपवासब्रह्मचर्यगुरुकुलवास... ४०५ उम्मग्गदेसओ मग्ग.....
२०४ अरहंतसिद्धचेइय.....
उववाएणं दोसुद्धकवाडेसु..... १०३ अरहंतादिसु भत्तो.....
२०४ ऊसरदेसं दड्डेलयं..... अर्शआदिभ्योऽच् [पा० ५-२-१२७] एएहिं कारणेहिं.....
२३५ अवमानात् परिभ्रंशाद.....
२५४ एक एव हि भूतात्मा..... अवरेण पुव्वं किह....
एकं हि चक्षुरमलं सहजो विवेक...... ८७ अवि अप्पणो वि देहम्मि.....
एकं हि चक्षुरमलं सहजो विवेकः...... २५६
२०९
३६८
४६
२०४
२१७ |
३६५

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472