Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 468
________________ ४३३ ३०० ३६८ १९२ m3 १६२ ११६ २८७ ३१३ ५४ २७९ २५७ २४३ २२९ १४ प्रथमं परिशिष्टम् णायगम्मि हते संते..... ३४९ | दु:खातः सेवते कामान्..... तकि कृच्छ्रजीवने [पा० धा० ११८] १६१ | दुप्पत्थिओ अमित्त..... तज्ज्ञानमेव न भवति..... २३९ दृश्यं वस्तु परं न पश्यति.. तणवोऽणब्भातिविगार..... देवा णं भंते सव्वे समवण्णा... तणसंथारनिसण्णो..... २३८ | देविंदचक्कवट्टित्तणाई..... तत्थ णं जे ते पज्जत्तगा [प्रज्ञापनासूत्रे]..... ६१ | देसकुलजाइरुवी.... तत्थ वि य जाइसंपन्नतादि..... ५१ | दो ताहे पुव्वमए.... तत्थासि गरुयसंवेग.... १६२ | | दो पुरिसा सरिसवया.... तत्थेव य निट्ठवणं..... ३१७ | दोसा जेण निरुब्भंति... तस्मात् प्रभृति ज्ञान..... ७४ द्रव्यं च भव्ये [पा० ५।३।१०४] तिङां तिङो भवन्ति | द्वे वाससी प्रवरयोषिदपायशुद्धा.... तित्थयरो चउणाणी.. २१ | धर्मं चरतः साधो..... तिथिपर्वोत्सवाः सर्वे.. २४५ | धर्मश्रुतिश्रवणमङ्गल..... तिन्नेव य गुत्तीओ..... १० | धावेइ रोहणं तरइ सायरं..... तितेप क्षरणार्थों [पा०धा० ३६२-६३] २९४ | नइवेगसमं चवलं च..... तिव्वकसाओ बहुमोह..... २०४ | नणु सव्वनहपदेसा.... तुम्ह वि कोइ पमादी... १६३ | ननु पुनरिदमतिदुर्लभ..... तुष्ट्य र्थमन्नमिह.... ५४ | न मोहमतिवृत्त्य बन्ध..... तैः कर्मभिः स जीवो..... ५२ न य किंचि अणुण्णायं..... दंड कवाडे मंथंतरे य नयास्तव स्यात्पदसत्त्व..... [आवश्यकनिर्युक्तौ गा० ७५५] १८३ / नरकेषु देवयोनिषु..... दंडकससत्थरज्जु..... न विभूषणमस्य युज्यते.. [आवश्यनिर्युक्तौ गा० ७२५] २२० / न शक्यं रूपमद्रष्टुं..... दट्टणऽह्रिविसेसे ते.... १६२ | नश्यति नौति याति. दव्वं पज्जवविजुयं..... १८२ | न हि स्वतोऽसती.. दव्वायंकादंसी.... १६३ | नाणं किरियारहियं.. दशसूनासमं चक्री..... | नातः परमहं मन्ये..... दाराः परिभवकारा.... २५९ नान्तर्मुहूर्तकालमतिवृत्य..... दिट्ठा सि कसेरुमइ. २७७ नामण धोयण वासण..... दिव्यात् कामरतिसुखात्.....[प्रशमरतो] नालस्सेणं समं सुक्खं. दुःखकरमकीर्तिकरं..... निक्खेवेगट्ठनिरुत्ति...... दुःखद्विट् सुखलिप्सुः.....[प्रशमरतौ] ३०७ निस्संकिय निक्कंखिय.... दुःखप्रतिक्रियार्थं..... ५२ पंचविहे आयारे जुत्तो.. दुःखात्मकेषु विषयेषु..... पंचिंदियतिरिएसुं..... २२९ ३४८ २८७ १८२ ५२ २२७ १३३ ४०३ १८१ १३० ३१७ ३३० W०० W m २५७ 3

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472