Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
४२२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
जे निव्वडा इत्यादि । ये तीर्थकरोपदेशवासितान्त:करणा विषयकषायाग्न्युपशमात् निर्वृताः शीतीभूता पापेषु कर्मसु अनिदानाः निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः । यत एवं ततः किम् ? इत्याह
तम्हा इत्यादि । यस्माद् राग-द्वेषाभिभूतो दुःखभाग् भवति तस्मात् अतिविद्वान् विदितागमसद्भावः सन्न प्रतिसञ्वलेः क्रोधाग्निना नात्मानं दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिः अधिकारपरिसमाप्तौ । ब्रवीमि इति पूर्ववत् ॥
सम्यक्त्वाध्ययने तृतीयोद्देशकटीका समाप्ता ॥ छ ॥ छ ।
5
१. क्रोधाग्निनाऽऽत्मानं नोद्दीपये: ख च । २. कुर्वीतेत्यर्थः ख-चपुस्तके विना । ३. अधिकारसमाप्तौ ग घ ङ। ४. परिसमाप्ता ख च, समाप्तेति घ ङ।

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472