Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३८४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे नोपमर्दाय उपभोक्ता मन:प्रीतये पय:शर्करयोरिव तत् संयुक्तद्रव्यसम्यक् ३। तथा यत् प्रयुक्तं द्रव्यं लाभहेतुत्वाद् आत्मनः समाधानाय प्रभवति तत् प्रयुक्तद्रव्यसम्यक्, पाठान्तरं वा उवउत्त त्ति यत् उपयुक्तम् अभ्यवहृतं द्रव्यं
मन:समाधानाय प्रभवति तद् उपयुक्तद्रव्यसम्यक् ४। तथा जढं परित्यक्तं यद् 5 भारादि तत् त्यक्तद्रव्यसम्यक् ५। तथा दधिभाजनादि भिन्नं सत्
काकादिसमाधानोत्पत्तेः भिन्नद्रव्यसम्यक् ६। तथाऽधिकमांसादिच्छेदात् च्छिन्नद्रव्यसम्यक् ७। सर्वमप्येतत् समाधानकारणत्वाद् द्रव्यसम्यक, विपर्ययादसम्यगिति गाथार्थः ॥२१९॥ भावसम्यक्प्रतिपादनायाह
तिविहं तु भावसम्मं दंसण नाणे तहा चरित्ते य । 10 दंसण-चरणे तिविहे नाणे दुविहं तु नायव्वं ॥२२०॥
तिविहं० गाहा । त्रिविधं भावसम्यग् दर्शन-ज्ञान-चारित्रभेदात् । पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शन-चरणे प्रत्येकं त्रिविधे, तद्यथाअनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मदेशोनसागरोपम
कोटीकोटिस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं 15 विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनम्, उक्तं च
ऊसरदेसं दड्डल्लयं वि विज्झाइ वणदवो पप्प ।। इय मिच्छत्ताणुदये उवसमसम्मं लहइ जीवो ॥ []
उपशमश्रेण्यां वौपशमिकमिति १। तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसाय: क्षायोपशमिकम् २। दर्शनमोहनीयक्षयात् क्षायिकम् ३। 20 चारित्रमप्युपशमश्रेण्यामौपशमिकम् १, कषायक्षयोपशमात् क्षायोपशमिकम् २, चारित्रमोहनीयक्षयात् क्षायिकम् ३।
ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा-क्षायोपशमिकं क्षायिकं च ।
च । २. ०च्छेदे च्छिन्न० ख । ३. च्छिन्नसम्यक् कपुस्तकं विना । ४. समाधानकारित्वाद् ग । ५. नास्तीयमुत्थानिका गप्रतौ । ६. तिविहं ख छ झ ठ, तिविहं दुविहं णाणे उ नायव्वं ज। ७. ०कर्मणो देशोन० ग च । ८. व्व ग, च घ ङ च । ९. ०णुदए ख घ ङ च । १०. क्षायिकमिति ३ ख ङ ।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472