Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः
वचनेन नियमनं भणितं संयम उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तम्, द्वितीये सम्यग्ज्ञानम्, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति । तैस्मात् चशब्दः हेतौ यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्माद् ज्ञान-दर्शन-तपश्चरणेषु मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ २१६ - २१७।।
अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह
नामं ठवणा सम्मं दव्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउव्विहो होइ ॥२१८॥
३८३
नामं० ० गाहा । अक्षरार्थः सुगमः ॥२१८॥ भावार्थं तु सुगमनाम-स्थापनाव्युदासेन द्रव्य-भावगतं नियुक्तिकारः प्रतिपिपादयिषुराह—
अह देव्वसम्म इच्छाणुलोमयं ते ते देव्वे | कय संखय संजुत्ती पउत्त जढ भिन्न छिण्णं च ॥ २१९॥
5
१. द्वितीये तु सम्य० क ग । २. तृतीयेऽज्ञानितपो ख च । ३. तस्माच्च चशब्द: ग । ४. निक्खेवो चउविहो ख ज । ५. दव्वसम्ममिच्छा० ज ठ । ६. दव्वेसुं छ । ७. संजुत्तोपत्त कप्रतिमृते । ८. वा ख छ ज ठ । ९. तत्र तेष्विच्छा - विशेषभाक्षु द्रव्येषु कृताद्युपाधि० ख । १०. तेष्विच्छानुकूल्य० ग । ११ तस्य च यथा० ख । १२. कृतस्तस्य ख ग । १३. • हेतुत्वाद् द्रव्य० च । १४. ० संस्कारादिति घ ङ च ।
10
अह दव्व० गाहा । अथ इत्यानन्तर्ये, ज्ञशरीर - भव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह-ऐच्छानुलोमिकम्, इच्छा चेतः प्रवृत्ति: अभिप्रायस्त- 15 स्यानुलोमम् अनुकूलम् तत्र भवमैच्छानुलोमिकम् । तच्च तेषु तेष्विच्छाभावानुकूल्यताभाक्षु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथा - कृतम् अपूर्वमेव निर्वर्तितं रथादि, 'तँस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक् कर्तुस्तन्निमित्तचित्तुस्वास्थ्योत्पत्तेः, यदर्थं वा कृतं तस्य शोभनाऽऽशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यक् १ | एवं संस्कृतेऽपि योज्यम्, तस्यैव रथादेर्भग्न- 20 जीर्णाऽपोढापरावयवसंस्करणादिति २। तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय
१३

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472