Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
10
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ३८९ तदेवं निरुपाधेर्दर्शनवतस्तपो-ज्ञान-चरणानि सफलानीति स्थितम् । अतो दर्शने यतितव्यम् । दर्शनं च तत्त्वार्थश्रद्धानम् । तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
[सू०१३२] से बेमि-जे य अतीता जे य पडुप्पण्णा 5 जे य आगमिस्सा अरहंता भगवंता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परितावेयव्वा, ण उद्दवेयव्वा । ____एस धम्मे सुद्धे णितिए सासए समेच्च लोयं खेतण्णेहिं पवेदिते । तं जहा-उट्ठिएसु वा अणुट्ठिएसु वा, उवट्ठिएसु वा अणुवट्ठिएसु वा, उवरतदंडेसु वा अणुवरतदंडेसु वा, सोवधिएसु वा अणुवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा ।
से बेमीत्यादि सूत्रम् । गौतमस्वाम्याह यथा-सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति । यदि वा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरः । यदि वा सेशब्दस्तच्छब्दार्थे, यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमि । ये अतीता: अतिक्रान्ताः, ये च प्रत्युत्पन्नाः वर्तमानकालभाविनः ये चागामिनस्त 20 एवं प्ररूपयन्तीति सम्बन्धः ।
5
१. निरुपाधिदर्शन० ग च । २. से बेमि इत्यादि सूत्रम् । सोऽहं ख । ३. तीर्थङ्कर० ग। ४. शिक्षाभिमत० च । ५. ०मद्याभिब्रवीमि क । ६. ये आगामिन० ख ।

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472