Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ३९७ [ सू०१३४ ] जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा ।
जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा ।
एते य पए संबुज्झमाणे लोगं च आणाए 5 अभिसमेच्चा पुढो पवेदितं आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं ।
अट्टा वि संता अदुवा पमत्ता । अहासच्चमिणं ति बेमि । णाऽणागमो मच्चुमुहस्स अस्थि ।
इच्छापणीता वंकाणिके या कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाइं पकप्पेंति ।
उक्तः प्रथमो देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते । अस्य चायमभिसम्बन्धः-ईह अनन्तरोद्देशके सम्यग्वादः प्रतिपादितः । स च 15 प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभं लभते । व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते । अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम्-जे आसवा इत्यादि ।
यदि वेह सम्यक्त्वमधिकृतम्, तच्च सप्तपदार्थश्रद्धानात्मकम् । तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञा-जीवा-ऽजीवपदार्थेन संसार-मोक्षकारणे निर्णतव्ये । 2) तत्र संसारकारणमा श्रवः, तद्ग्रहणाच्च बन्ध-ग्रहणम् । मोक्षकारणं तु निर्जरा
१. अधुना च, खप्रतौ पाठभङ्गः । २. इह इति क घ ङग्रतिषु नास्ति । ३. प्रत्यनीकान्यथावाद० क । ४. परिज्ञानमृते, परिज्ञानं च न विचारमन्तरेण, अतो ख च । ५. विवारणायेद० ग । ६. मात्रवः घ ङ। ७. ०णं च निर्जरा तत्कारणं च संवर० ग ।

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472