Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
ऐते पए इत्यादि । एतानि अनन्तरोक्तानि पद्यते गम्यते येभ्योऽर्थस्तानि पदानि तद्यथा-ये आश्रवा इत्यादीनि । पैरस्य चार्थावगत्यर्थं शब्दप्रयोगाद् एतत्पदवाच्यानॅर्थांश्च सम्यग् अविपर्यासेन बुध्यमानः । तथा लोकं जन्तुगण माश्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानम् आज्ञया तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य आभिमुख्येन सम्यक् परिच्छिद्य । चशब्दः भिन्नक्रमः । पृथक् प्रवेदितं चाभिसमेत्य पृथगाश्रवोपादानं निर्जरोपादानं चेति । एतच्च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ? कथं प्रवेदितम् ? इति चेत् तदुच्यते
20
४००
ジ
आश्रवस्तावत्-ज्ञानप्रत्यनीकतया ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण 1) ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते । एवं दर्शनप्रत्यनीकतया यावद् दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते । तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानु कॅम्पनतया बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरणतया अँपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते एतद्विपर्ययाच्च असातावेदनीयमिति । 15 तथा अनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावाद् मोहनीयं कर्म बध्यते । महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणपाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुला- कूटमानव्यवहारात् तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्याद् मैनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति । कायर्जुतया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच्च विपर्यय
,
१. एए इत्यादि ख । २. परस्यार्थावगत्यर्थं क । ३. ०नर्थान् सम्यग् क । ४. ० मास्त्रव० ग घ । ५. ०गास्त्रवो० ग घ ङ । ६. चेद् उच्यते ख । ७. आस्रव० ग घ ङ । ८. ज्ञान्याशातनया ख । ९. ०मनुकम्पनया क च । १०. ०नुकम्पनया च । ११. ०या सत्त्वानुकम्पनतया जीवानुकम्पनत्वेन बहूनां ख । १२. ० कम्पनत्वेन बहूनां ग घ ङ च । १३. अपिण्डनतया ख । १४. कुणपाहाराद् ख कुणिमाहारेण ग घ कुणपहारेण ङ । १५. अमात्सर्यतया मानुष्यायुष्कम् ख । १६. मानुषायुष्कम् च । १७. अविसंवादनायोगेन ख ।

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472