Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०५ वैशेषिका अपि सावधयोगारम्भिणः, तथाहि ते भाषन्ते
अभिषेचनोपवास-ब्रह्मचर्य-गुरुकुलवास-वानप्रस्थ-यज्ञ-दान-मोक्षण-दिग्नक्षत्र-मन्त्र-काल-नियमाः । [ ] इत्यादि ।
अन्येऽपि सावधयोगानुष्ठायिनोऽनया दिशा वाच्याः । स्यात्-किं सर्वोऽपीच्छाप्रणीतादिर्यावत् तत्र तंत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् 5 प्रतिसंवेदयति आहोस्वित् कश्चिदेव तद्योग्यकर्मकार्येवानुभवति ? न सर्व इति दर्शयति
चिट्टमित्यादि । चिट्ठे भृशमत्यर्थं क्रूरैः वध-बन्धादिभिः कर्मभिः क्रियाभिः चिट्टमिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणा-ऽसि-पत्रवनपत्रपाताभिघात-शाल्मलीवृक्षालिङ्गनादिजनितामनुभवं स्तमतमादिस्थानेषु 10 परिवितिष्ठति । यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते । ।
स्यात्-क एवं वदन्ति ? इत्याह-एगे वयंतीत्यादि । एके चतुर्दशपूर्वविदादयः वदन्ति ब्रुवते, अथवापि ज्ञानी वदति ज्ञानं सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति । यद् दिव्यज्ञानी केवली 15 भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद् गतप्रत्यागतसूत्रेण दर्शयति
__नाणी इत्यादि । ज्ञानिनः केवलिनो यद् वदन्ति अथवाऽपि एके श्रुतकेवलिनो यद् वदन्ति तद् यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वाद् अपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह
20
१. ०चर्य-वानप्रस्थ० च, खप्रतौ पाठपतनमत्र । २. ०यज्ञादान० ग घ च । ३. ०मोक्षणादिनक्षत्र० क, मोक्षणा-दिग्-नक्षत्र० ग । ४. ०कालविधिज्ञाः इत्यादि ख । ५. ०ऽनयैव दिशा ख । ६. तत्र तत्कृतसंस्तवो० च । ७. ०बन्धनादिभि: ग । ८. ०मेवाधिरूपां दशां ख । ९. ०वनपत्राभिघात० ख । १०. ०स्तमस्तमादि० ग घ । ११. परितिष्ठति ख ग । १२. वदति क-चप्रती विना । १३. इत्यत आह च । १४. चैवं ब्रवीति ग । १५. श्रुतकेवली भाषते ज्ञानिनोऽपि तदेव ख । १६. ०केवलिनोऽपि भाषन्ते च ।

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472