Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 438
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०३ वदत यदीह कश्चिदनुसन्ततसुखपरिभोगलालितः, प्रयतनशतपरोऽपि विगतव्यथमायुरवाप्तवान् नरः । न खलु नर: सुरौघसिद्धासुरकिन्नरनायकोऽपि यः, सोऽपि कृतान्तदन्तकुलिशाक्रमणक्रशितो न नश्यति ॥ [ ] तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं चनश्यति नौति याति वितनोति करोति रसायनक्रियाम्, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनम् , तदपि कृतान्तदन्तयन्त्रक्रक्रचक्रमणैर्विदार्यते ॥ [ ] ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्मं नावबुध्यन्ते ते किम्भूता 10 भवन्ति ? इत्याह-इच्छा इत्यादि । इन्द्रिय-मनोविषयानुकूला प्रवृत्तिरिहेच्छा । तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः । ये चैवम्भूतास्ते वंकानिकेताः वङ्कस्य असंयमस्य आ मर्यादया संयमावधिभूतया निकेतभूताः आश्रया वङ्कानिकेताः । वङ्को वा निकेतो येषां ते वकनिकेताः, पूर्वपदस्य दीर्घत्वम् । ये चैवम्भूतास्ते कालगृहीताः कालेन मृत्युना गृहीता: 15 कालगृहीताः, पौन:पुण्यमरणभाज इत्यर्थः । धर्मचरणाय वा गृहीतः अभिसन्धितः कालो यैस्तै कालगृहीताः, आहिताग्निदर्शनाद् आर्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि-पाश्चात्त्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः । ये चैवम्भूतास्ते निचये निविष्टाः निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः अध्युपपन्नाः ।। ये चेच्छाप्रणीता वानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माण: किमपरं कुर्वन्ति ? इति दर्शयितुमाह-पुढो पुढो इत्यादि । पृथक् पृथक् एकेन्द्रिय-द्वीन्द्रियादिकां जातिमनेकशः प्रकल्पयन्ति प्रकुर्वन्ति । पाठान्तरं वा १. प्रयत्नशत० ग च । २. ०मनोनुकूला ख । ३. ये एवम्भूता० ख । ४. आ इति क-ग-चप्रतिषु नास्ति । ५. निकेता: आश्रया क । ६. वङ्कानिकेताः ख घ च । ७. ०द्वीन्द्रियत्रीन्द्रियादिकां ख । ८. ०न्ति । पठ्यते च-एत्थ ख च ।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472