Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 437
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मणुस्सभवत्थाणं आरंभविणणं दुक्खुव्वेयसुहेसगाणं धम्म-सवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विन्नाणपत्ताणं । एतच्च प्रायो गतार्थमेव, नवरम् आरम्भविनयिनाम् इति आरम्भविनयः आरम्भाभावः सविद्यते येषामिति मत्वर्थीयः, तेषामिति 1 5 ४०२ यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति- अट्टा वि इत्यादि । विज्ञानप्राप्ता धर्मं कथ्यमानं कुतश्चिन्निमित्ताद् आर्ता अपि सन्तः चिलातपुत्रादय इव, अथवा प्रमत्ताः विषयाभिष्वङ्गादिना शालिभद्रादय इव, तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे । यदि वा आर्ताः दुःखिनः, प्रमत्ताः सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मं किं पुनरपरे ? | अथवा आर्ताः राग- - द्वेषोदयेन, प्रमत्ताः विषयैः, 10 ते च तीर्थिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवन्तो विज्ञातज्ञेयानां 'कॅरुणास्पदा न राग-द्वेष - विषयाभिलाषोन्मूलनाय न प्रभवन्ति । एतच्चान्यथा मा मंस्था 'इति दर्शयितुमाह 'अहासच्चमित्यादि । इदं यद् मया कथितं कथ्यमानं च तद् यथासत्यं र्यंथातथ्यमित्यर्थः । इत्येतदहं ब्रवीमि यथा - दुर्लभमवाप्य सम्यक्त्वं चारित्र15 परिणामं वा प्रमादो न कार्यः । स्यात् किमालम्ब्य प्रमादो न कार्यः ? तदाहनाणागमो इत्यादि । न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति, उक्तं च १. मणुसभवत्थाणं घ ङ । २. ०णं आरंभपत्थाणं आरंभविणईणं ग । ३. आरंभट्ठियाणं चूर्णो । ४. दुक्खुवेय० क, दुक्खुच्चेय० ख, दुक्खखय० ग च । ५. धम्मस्वण ० ग च । ६. ०गवेसणयाणं क । ७. ०णं निक्खित्तसत्थाणं सुस्सूस० चूर्णो । ८. विज्ञानं प्राप्ता च । ९. चिलातीपुत्रादय ग चिलातिपुत्रादय घ ङ । १०. धर्मं इति क प्रत्योर्नास्ति । ११. भवन्तां विज्ञात० क ख विना । १२. करुणास्पदानां ग च । १३. इत्यादि दर्शयितु० घ ङ । १४. अहासच्चं इत्यादि ख च । १५. इदं मया यत् कथितं ख । १६. याथातथ्य० घ । १७. नाणागमे ख च ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472