Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 439
________________ ४०४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे एत्थ मोहे पुणो पुणो, अत्र अस्मिन् इच्छाप्रणीतादिके हृषीकानुकूले मोहे, कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत् कुर्वन्ति येन तदप्रच्युतिः स्यात् । तदप्रच्युतौ च किं स्यात् ? इत्याह [सू०१३५ ] इहमेगेसिं तत्थ तत्थ संथवो भवति । 5 अहोववातिए फासे पडिसंवेदयंति । चिट्टं कूरेहिं कम्मेहिं चिट्टं परिविचिट्ठति । अचिट्टं कूरेहिं कम्मेहिं णो चिट्टं परिविचिट्ठति । 10 एगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे । इहमेगेसिमित्यादि । इह अस्मिश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्व-ऽविरति-प्रमाद - कषायवतां तत्र तत्र नेरक-तिर्यगत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयो भूयो गमनाद् भवति । ततः किम् ? इत्याह-अहोववाइए इत्यादि । त एवमिच्छया प्रणीतत्वाद् इन्द्रियवशगा-स्तद्वशत्वात् तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवाः 15 तीर्थिका अप्युद्देशिकादि निर्दोषमाचक्षाणाः अधऔपपातिकान् नरकादिभवान् स्पर्शान् 'दु:खानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति, तथाहि - लोकायतिका ब्रुवते पिब खाद चे चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ [ ] "माहे इति शब्दादिक" जे०वि०प० । २. मोहे इति खपुस्तकं नास्ति । ३. कुर्वते च । ४. इहमेगेसिं इत्यादि ख च । ५. नारक० ख । ६. ०ग्गत्यादियातना० ग । ७. ०स्थानेषु ख च । ८. अहोववाइय इत्यादि क ग अहोववाइएत्यादि व च । ९. ० स्तद्वशित्वात् कप्रतिमृते । १०. अप्यौद्देशिकादि च । ११. दुष्टान् भावात् (न्) प्रति० क शोभने ! यदतीतं ग चूर्णो च । १३. कडेवरम् च । १२. च साधु

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472