Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तद्ग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीति । अत आश्रव-निर्जर संसार-मोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह-जे आसवा इत्यादि । ये इति सामान्यनिर्देशः । आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आश्रवाः । परि: समन्तात् श्रेवति गलति यैरनुष्ठानविशेषैस्ते परिश्रवाः। य एवाश्रवाः 5 कर्मबन्धस्थानानि त एव परिश्रवा: कर्मनिर्जरा-स्पदानि । इदमुक्तं भवति-यानि इतरंजनाचरितानि स्रुगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वाद् आश्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि, अतः परिश्रवाः निर्जरास्थानानि । सर्ववस्तूनामनैकान्तिकतां दर्शयितुं तदेव विपर्ययेणाह—
३९८
10
जे पॅरिसव इत्यादि । य एव पैरिश्रवाः निर्जरास्थानानि अर्हत्साधु-तपश्चरण-दशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्य आश्रवा भवन्ति पापोपादानकारणानि जायन्ते । इदमुक्तं भवतियावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनायासंयमस्थानान्यपि तावन्त्येव, 15 उक्तं च
यथाप्रकारा यावन्तः, संसारावेशहेतवः ।
तावन्तस्तद्विपर्यासाद्, निर्वाणसुखहेतवः ॥ [
]
तथाहि - र
-द्वेषवासितान्त:करणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात् सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्ध-शर्करादिकटुकत्वापत्तिवदिति, 20 सम्यग्दृष्टेस्तु विदितसंसारोदन्वतः न्यक्कृतविषयाभिलाषस्य सर्वमशुचि दुःख
-राग-1
१. आस्रव० घ ङ । २. आस्रवत्य० ग घ ङ । ३. आस्रवाः ग घ ङ । ४. परि च । ५. स्त्रवति घ ङ । ६ परिस्रवाः । य एवास्त्रवाः ग घ ङ । ७. परिस्रवाः ग घ ङ । ८. ० जनचरितानि ख । ९. आस्रवाः ग घ ङ । १०. परिस्त्रस्रवाः ग घ ङ । ११. दर्शयितुं विपर्य० ख दर्शयितुमेतदेव विपर्य० ग घ ङ च । १२. परिसवा च । १३. ०वा ते इत्यादि ख । १४. परिस्रवाः ग घ ङ । १५. कर्मोदयादवष्टब्ध० ख ग च । १६. ०र्महाशातनातः ख ग च । १७. आस्रवा घ ङ । १८. विज्ञातसंसारोदन्वतस्त्यक्तविषया० च ।

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472