Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः
यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यशस्ता मतिर्नास्तीति दर्शयति— जस्स नत्थि इत्यादि । यस्य मुमुक्षोः इमा ज्ञातिः लोकैषणाबुद्धिः नास्ति इति न विद्यते तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ? इदमुक्तं भवति - भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात् तस्या इति । यदि वा इँमा अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः, प्राणिनो न हन्तव्या इति 5 वा ज्ञातिः यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठान-परिहारद्वारेण कुतः स्यात् ? शिष्यमतिस्थैर्यार्थमाह
३९५
दिट्ठमित्यादि । यदेतन्मया परिकथ्यते तत् सर्वज्ञैः केवलज्ञानावलोकेन दृष्टम्, तत् शुश्रूषुभिः श्रुतम्, लघुकर्मणां भव्यानां मतम्, ज्ञानावरणीयक्षयोपशमाद् विशेषेण ज्ञातं विज्ञातम् । अतो भवताऽपि सम्यक्त्वादिके 10 मत्कथितं यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुः ? इत्याह
समेमाणा इत्यादि । तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तः गौद्धना त्यर्थमासेवां कुर्वन्तः, तथा प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु पौनः पुण्येनैकेन्द्रियद्वीन्द्रियादिकां जातिं प्रकल्पयन्ति संसाराविच्छित्तिं विदधतीत्यर्थः
यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुण्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्तव्यम् ? इत्याह---
15
अहो य इत्यादि । अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि 'धीरः पॅरीषहोपसर्गाक्षोभ्यः सदा सर्वकालम् आगतं स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा । प्रमत्तान् संयतान् परतीर्थिकान् वा धर्माद् बहि-- 20
१. ० न्याप्यप्रशस्ता क खपुस्तके विना । २. नास्ति न विद्यते ख ग च । ३. इयं ग । ४. ज्ञातिः इति पाठ: खप्रतेरेव । ५. ० परिहारेण च । ६. दिवं इत्यादि ख च । ७. ०ज्ञानालोकेन क । ८. भाव्यमिति ख च । ९. कथं भवेयुः क, किम्भूता भवेयुः ख च । १०. ०न्तः निशाम्यन्तः गा० ख घ ङ । ११. गाद्धर्यं तात्पर्यमासेवां ग चप्रती विना । १२. ० नै केन्द्रियादिकां ग । १३. प्रलीयमाना: ग च । १४. ०न कृतजन्मादिसन्धाना ख च । १५. वीर: ग । १६. परीषहाक्षोभ्यः ख ।

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472