Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३९४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तदेवमुभयरूपेष्वपि यद् भगवता धर्मदेशनाऽकारि तत् तथ्यं सत्यमेतदिति । चशब्द: नियमार्थः, तथ्यमेवैतद् भगवद्वचनम् । यथाप्ररूपितवस्तुसद्भावात् तथ्यता वचसो भवतीति अतो वाच्यमपि तथैवेति दर्शयति-तथा
चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि । एवं 5 सम्यग्दर्शनश्रद्धानं विधेयम् । एतच्च अस्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रपञ्चोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात् सर्वभूतानि' इत्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ।
___ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद् विधेयं तद् दर्शयति-तं 10 आइत्तु न निहे । तत् तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनम् आदाय गृहीत्वा
तत्कार्याकरणतः न निहे त्ति न गोपयेत् । तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणाद् न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे
निक्षिप्योत्प्रव्रजनम् एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत् न त्यजेत्, 15 किं कृत्वा ? यथा तथावस्थितं धर्मं ज्ञात्वा श्रुतधर्म-चारित्रात्मकमवगम्य, वस्तूनां वा धर्मं स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यात् ? इत्याह
दिद्रुहीत्यादि । दृष्टैरिष्टा-ऽनिष्टरूपैनिर्वेदं गच्छेत् विरागं कुर्यादित्यर्थः, तथाहि-शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातः स्पर्शः स्पृष्टैः सद्भिरेवं भावयेद्
यथा-शुभेतरता परिणामवशाद् भवतीत्यत: कस्तेषु रागो द्वेषो वा ? इति । 20 किञ्च–नो लोयस्स इत्यादि । लोकस्य प्राणिगणस्य एषणा अन्वेषणा
इष्टेषु शब्दादिषु प्रवृत्तिः, अनिष्टेषु तु हेयबुद्धिः, तां न चरेत् नाचरेन्न विदध्यात् ।
o
१. ०ता देशना० क च । २. यथास्थितवस्तु० क । ३. तस्मिन्नेव मौनीन्द्रे प्रवचने ख । ४. ०प्रबन्धोपरते घ ङ च । ५. हिंस्याद्भूतानि ख । ६. ०वधानुज्ञानात् ङ । ७. दर्शयितुमाह ख ग घ ङ। ८. आइत्तु इत्यादि । तत् ख । ९. निहे इत्यादि । तत् घ ङ। १०. ०श्रद्धानं सम्य० ख । ११. तत् कारणतः ख । १२. ०निमित्तोपस्थापित० ख । १३. श्रुतधर्मं चारित्रा० ङ च । १४. दिटेहिं इत्यादि घ, दिडेहि इत्यादि ङ । १५. च च । १६. चरेन्न विदध्यात् ग घ च ।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472