Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
३८६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाहकुणमाणो वि णिवित्तिं परिच्चयंतो वि सयण-धण-भोए । दिन्तो वि दुहस्स उरं मिच्छद्दिट्टी ण सिज्झइ उ॥२२२॥
कुणमाणो० गाहा । कुर्वन्नपि निवृत्तिम् अन्यदर्शनाभिहिताम्, तद्यथा5 ‘पञ्च यमाः, पञ्च नियमाः' इत्यादिकाम्, तथा परित्यजन्नपि स्वजन-धन
भोगान्, पञ्चाग्नितपआदिना दददपि दुःखस्योरः, मिथ्यादृष्टिर्न सिध्यति । तुः अवधारणे नैव सिध्यति, दर्शनविकलत्वाद् अन्धकुमारवदसमर्थः कार्यसिद्धये । यत एवं ततः किं कर्तव्यम् ? इत्याह
तम्हा कम्माणीयं जेउमणो दंसणम्मि पयएज्जा । दसणवयो हि सफलाणि होति तव-णाण-चरणाइं ॥२२३॥
तम्हा० गाहा । यस्मात् सिद्धिमार्गमूलास्पदसम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात् तस्मात् कारणात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत । तस्मिंश्च सति यद् भवति तद् दर्शयति-दर्शनवतो हि, हिः हेतौ, यस्मात् सम्यग्दर्शनिनः
सफलानि भवन्ति तपो-ज्ञान-चरणानि, अतस्तत्र यत्नवता भाव्यमिति गाथार्थः 15 ॥२२३।।
प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह
सम्मत्तुप्पत्ती सावए य विरए अणंतकम्मंसे । दंसणमोहक्खमए उवसामंते य उवसंते ॥२२४॥
१४
१. णियत्तिं क-अप्रती विना । २. देंतो छ ज, दितो ख ठ, दंतो झ ञ । ३. हु ख छ ज ठ । ४. पययेज्जा ञ, पयइज्जा ठ । ५. सणवतो ख ञ दंसणवओ ज झ ठ । ६. ०चरणाणि । ७. ०मूलास्पदं ग घ ङ च । ८. हि: इति ख-गप्रत्योास्ति, हि ङ। ९. सम्यग्दर्शनेन सफलानि क । १०. गाथार्थः इति पाठः खप्रतौ न । ११. सम्यक्त्वस्य ख । १२. सावओ क. सावते ज । १३. यऽणंतकम्मंसे क ठ । १४. ०क्खवमो ।

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472